@i ##BIBLIOTHECA BUDDHICA.XXIX## PRAJNA PARAMITA- RATNA-GUNA-SAMCAYA-GATHA SANSCRIT AND TIBETAN TEXT edited by E. OBERMILLER MOCKBA-1937 @ii [russian] @001 BIBLIOTHECA BUDDHICA. XXIX PRAJNA PARAMITA- RATNA-GUNA-SAMCAYA-GATHA SANSCRIT AND TIBETAN TEXT edited by E. OBERMILLER Neudruck der Ausgabe 1937 BIBLIO VERLAG. OSNABRUCK.1970 @002 Printed in W-Germany Gesamtherstellung: Proff & Co. KG, Bad Honnef a. Rhein @003 INTRODUCTION The present fasciculus of the Bibliotheca Buddhica contains the edition of the original text of the Prajna-paramita-ratna- guna-samcaya-gatha or simply Samcaya and of its Tibetan translation. It has been prepared on the foundation of a Chinese xylograph which has been discovered by Prof. M. Tubiansky in Mongolia, in the monastery of Manjusri (Mandzusriin kiit) among other valuable texts, the most important of which is Nagarjuna’s Catuhstava in the original, to be edited by Prof. Tubiansky himself. The xylograph of the Samcaya consists of 109 folia on hard grey Chinese paper with Tibetan numerals on the left and Chinese numerals on the right side of each recto; the Chinese numerals stand moreover on the right side of each verso. The upper part of fol. 1 is painted yellow and contains the title## āryaprajñāpāramitāratnaguṇasaṃcayagāthā nāma viharati sma | ##in the vartu characters with Tibetan transliteration and Tibetan translation below: The text itself is printed in the lanca characters, two lines on each folium, recto and verso with Tibetan transliteration and translation. It would be very interesting to compare our xylo- graph with the Cambridge MS of the Samcaya indicated in Prof. C. Bendall’s catalogue. The Prajna-paramita-ratna-guna-samcaya represents a sum- mary of the Prajna-paramita in verse, its gatha portion, similar to the gathas of the Lankavatara and those of the Dasubhumaka- sutra, edited by Drs. J. Rahder and S. Susa. Besides its appearing @004 as a separate text, it is included in the Prajna-Paramita of 18000 slokas and forms its 24-th chapter. The whole of it is written in an irregular vasantatilaka metre for which the Tibetan has verses of 11 syllables. Its language is the Gatha dialect or, as Prof. M. Winternitz considers it more proper to be called, “mixed sanscrit”, extremely irregular with many awkward forms and constant substitutions of long vowels for short ones and the reverse metri causa. Among the most irregular forms we have in the first place the dvandva compound raha-pratyaya where the first member stands for arhat and the second for pratyekabuddha ! At the end of the whole text we have two verses in the sardulaavikridita metre which belong to the celebrated acarya Haribhadra by whom the text of the Samcaya has been revised and who most probably has arranged the text in accordance with the chapters of the Astasahasrika-prajna-paramita in which form it appears in our edition. The Tibetan translation of the Samcaya as a separate text has been made by the famous lo-tsa-va Pal-tseg The version of the Samcaya as the 84-th chapter of the Astadasasahasrika is the work of Ye-Sei-De the chief translator of the Sutras in the Kangyur. As concerns the commentaries on the Samcaya, the three that are known to us explain the Samcaya from the standpoint of the teaching of the Path to Enlightenment and establish the concordance between the gathas of the Samcaya and the karikas of the Abhisamayalamkara. These three comment- aries are counted among the 21 commentaries on the Abhi- samayalamkara are as follows: 1. The Samcaya-gatha-panjika Subodhini nama of Haribhadra Tangyur MDO, VIII, 1-93). 2. The Samcaya-gatha-panjika of Haribhadra’s pupil Buddha- srijnana (Tg. MDO, VIII, 135-223). @005 3. The Prajna-paramita-kosa-tala ascribed to Dharmasri (Tg. MDO, XI, 331-340). The last of these works is not held in esteem by the Tibetan scholars. Its authorship is dubious and it is characterized by Tson-kha-pa as a feeble work of some unknown Tibetau author. As regards the Subodhini, Haribhadra’s authorship is denied by the Pandit Sthirapala or Trilaksa and the Great Translator Nog Lo-dan-sei-rab. But, as says Tson-kha-pa, we shall nevertheless be right if we take it as the work of Haribhadra, since the Pandit Abhayakaragupta in his Marmakaumudi speaks of it as such.{1 ##For all these references see my Doctrine of Prajna-paramita, Acta Orientalia, v. XI, p.10.##} At the beginning of the Subodhini we have the interesting statement that the Samcaya had been first delivered in the dialect of Central India or, as we have it in Bu-ston’s History of Buddhism,{2 Translation, v. II, p. 51.} in the dialect of Magadha. We could, perhaps, take this as an indication, that there must have existed somewhere a Prakritic Prajna-paramita in verse. In the present edition we have shown throughout the concordance between the Samcaya and the Astasahasrika prajna- paramita.## @006 [##BLANK##] @007 āryaprajñāpāramitāratnaguṇasaṃcayagāthā | {1 ##Xyl.;## namo ‘ryamañjuśriye}nama āryamañjuśriye | atha khalu bhagavāṃstāsāṃ catasrṇāṃ parṡadāṃ saṃpraharṡaṇārthaṃ punarapīmāṃ prajñāprāramitāṃ paridīpayamānastasyāṃ velāyāmimā gāthā abhāṡata | parapremagauravuprasādu upasthapitvā prajahitva āvaraṇakleśa malātikrāntā: | śrṇutā jagārthamabhiprasthitasūratānāṃ prajñāya pāramita yatra caranti śūrā: ||1|| yāvanti nadya pravahanti ha jambudvīpe phalapuṡpaauṡadhavanaspati rohayanti | @008 bhujagendranāgapatiniśraya nopatapte tasyānubhāvaśriyasā bhujagādhipasya ||2|| yāvantni dharma jinaśrāvaka deśayanti bhāṡanti yuktisahitāṃśca udīrayanti | paramāryasaukhyakriyatatphalaprāptitā ca sarvo ayaṃ puruṡakāru tathāgatasya ||3|| ##A. 4 6-8## kiṃ kāraṇaṃ yajjinu bhāṡati dharmanetrī tatrābhiśikṡita nararṡabhaśiṡyabhūtā: | sākṡātkaritva yathaśikṡita deśayanti buddhānubhāva na punātmabalānubhāvā ||4|| ##A. 4. 8 sqq. @009 yasminna prajñāvarapāramitopalabdhi na ca bodhisattvaupalabdhi na citta bodhe{1 ##Xyl.## bodhe}: | evaṃ śruṇitva na ca muhyati nāsti trāso so bodhisattva carate sugatāna prajñāṃ ||5|| ##A. 4. 18-5. 10.## na ca rūpavedana na saṃjña na cetanā ca vijñānasthānu aṇu{2 ##Xyl.## anumātra}mātra labhonti tasya | so sarvadharma asthito aniketacārī aparigrhīta labhate sugatāna bodhiṃ ||6|| ##A. 8. 3-20.## atha śreṇikasya abhutī parivrājakasya jñānopalambhu na hi skandhavibhāvanā ca | yo bodhisattva parijānati eva dharma na ca nirvrtiṃ sprśati so viharāti prajñāṃ ||7|| ##A. 8. 20-10. 1.## @010 vyuparīkṡate punarayaṃ katareṡu prajñā kasmātkuto va imi śūnyaka sarvadharmā: | vyuparīkṡamāṇu na ca līyati nāsti trāso {1 ##Xyl.## āsantu}āsannu so bhavati bodhayi bodhisattvo ||8|| ##A. 10. 1-11. 12.## sa ci rūpasaṃjñā api vedana cetanā ca vijñānaskandha caratī aprajānamāno | imi skandha śūnya parikalpayi bodhisattvo carato nimitta anu{2 ##Sic metr. causa for:## anutpāda^}pādapade asakto ||9|| ##A. 11. 12-12. 10.## na ca rūpavedana na saṃjña na cetanāyā vijñāni yo na caratī aniketacārī | caratīti so na{3 ##Xyl.## nu} upagacchati prajñadhīro anupādadho spuśati śāntisamādhiśreṡṭhāṃ ||10|| ##A. 12. 11-13. 11.## @011 evātmaśānta viharanni{1 ##Xyl.## viharantiha}ha bodhisattvo so vyākrto puramakehi tathāgatehi na ca manyate ahu samāhitu vyusthito vā kasmārtha dharmaprakrtī{2 ##Xyl.## dharmaprakrti}parijānayitvā ||11|| ##A. 13. 12-17.## evaṃ carantu caratī sugatāna prajñāṃ no cāpi so labhati yatra carāti dharmā | caraṇaṃ ca so {3 ##Xyl.## acaṇāñca}acaraṇaṃ ca prajānayitvā [##6a.##} eṡā sa prajavarapāramitāya caryā ||12|| ##A. 14. 15 sqq.## @012 yo sau na vidyati sa eṡa avidyamāno tā bālu kalpayi avidya karoti vidyāṃ | vidyā avidya ubhi eti asanta dharmā niryāti yo imi prajānati bodhisattvo ||13|| ##A. 15. 4-16. 1.## māyopamā ya iha jānati pañca skandhān [##7a.##] na ca māya anya na ca skandha karoti {1 ##Xyl.## anyāṃ}anyān | nānātvasaṃjñavigato upaśāntacārī eṡā sa prajñavarapāramitāya caryā ||14|| ##A. 16. 2-17. 7.## kalyāṇamitrasahitasya vipa{2 ##Xyl.## vipasyakasya}śyakasya trāso na bheṡyati śruṇitva jināna mātāṃ | yo pāpamitrasahito ca parapraṇeyo [##7b.##] so āmabhājana yathodakasprṡṭa bhinno ||15|| ##A. 17. 8-18. 3.## @013 kiṃ kāraṇaṃ ayu pravuvyati bodhisattvo sarvatra saṅga{1 ##Sic acc. to Tib.; Xyl.:## saṅgakriya}kṡaya icchati saṅgacchedī | bodhiṃ sprśiṡyati jināna asaṅgabhūtāṃ {2 ##Xyl.## tasmāddhi}tasmāddhi nāma labhate ayu bodhisattvo ||16|| ##A. 3-9.## [##8a.##] mahasattva so ‘tha kenocyati kāraṇena mahatāya agra ayu bheṡyati sattvarāśe | drṡṭīgatāṃ mahati cchindati sattvadhāto mahasattva tena hi pravucyati kāraṇena ||17|| ##A. 18. 10-19. 5## mahadāyako mahatabuddhi mahānubhāvo mahayāna uttama jināna samābhirūḍho | mahatā sanaddhu namuciṃ śaṭha dharṡayiṡye mahasattva tena hi pra{3 ##Xyl.## prabuddhāta}vucyati kāraṇena ||18|| ##A. 19. 6-20. 12## @014 [##8b.##] māyākaro yatha catuṡpathi nirminitvā mahato janasya bahu cchindati śīrṡakoṭī | yatha te ca māya tatha jānati sarvasattvān nirmāṇu sarva jagato na ca tasya trāso ||19|| ##A. 21 1-12.## rūpaṃ ca saṃjña api vedana cetanā ca vijñāna bandhu na ca mukta asaṅgabhūto | [##9a.##] evaṃ ca bodhi kramate na ca līnacitto sannāha eṡa vara pudgalauttamānāṃ ||20|| ##A. 21. 20-23. 4.## kiṃ kāraṇaṃ ayu pravucyati bodhiyāno yatrā ruhitva sa nirvāpayi sarvasattvān | ākāśatulyu ayu yāna mahāvimāno sukhasaukhyakṡemamabhiprāpuṇi yānaśreṡṭho ||21|| ##A. 23. 5-24. 7.## @015 [##9b.##] na ca labhyate ya vrajate diśa āruhitvā nirvāṇa uktagamanaṃ gati nopalabdhi: | yatha agninirvrtu na tasya gatipracāro so tena nirvrti pravucyati kāraṇena ||22|| pūrvāntato na upalabhyati bodhisattvo aparāntato ‘pi pratiupanna triyadhvaśuddho | [##10a.##] yo śuddha so anabhisaṃskrtu niṡprapañco eṡā sa prajñavarapāramitāya caryā ||23|| ##A. 24. 11 sqq.## yasmiṃśca kāli samaye vidubodhisattvā evaṃ carantu anupādu vicintayitvā | @016 mahatīṃ jane ‘tikaruṇā na ca sattvasaṃjñā eṡā sa prajñavarapāramitāya caryā ||24|| ##A. 26. 15 sqq.## [##10b.##] sa ci sattvasaṃjñā du:khasaṃjña upādayātī {1 ##Xyl.## kari^}hariṡyāmi du:kha jagatīṃ kariṡyāmi arthaṃ | so ā{2 ##Xyl.## ātmasaparikalpaku}tmasattvaparikalpaku bodhisattvo na ca eṡa prajñavarapāramitāya caryā ||25|| ##A. 28. 7-9 sqq.## [##11a.##] yatha ātmanaṃ tatha prajñānati sarvasattvān yatha sarvasattva tatha jānati sarvadharmān | anupādupādu ubhaye avikalpamāno eṡā sa prajñavarapāramitāya caryā ||26|| ##A. 28. 15-29. 7 sqq.## @017 yāvanti loki parikīrtita dharmanāma sarveṡu pādu samatikramu nirgamitvā | amrtaṃ ti jñānu paramaṃ na tu yo pareṇa ekārtha prajña ayu pāramiteti nāmā ||27|| [##11b##] evaṃ carantu na ya kāṅkṡati bodhisattvo jñātavya yo viharate sa{1 ##The Tib. differs.##} upāyaprajño | prakrtīasanta parijānayamāna dharmān eṡā sa prajñavarapāramitāya caryā ||28|| ##A. 31. 13-18.## bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sarvākārajñatācaryāparivarto nāma prathama: || || rūpasmi yo na sthihate na ca vedanāyāṃ [##12a.##]saṃjñāya yo na sthihate na ca cetanāyāṃ | vijñāna yo na sthihate sthitu dharmatāyāṃ eṡā sa prajñavarapāramitāya caryā ||1|| {2 ##H should have been:##} @018 nityamanityasukhadu: khaśubhāśubhanti ātmanyanātmi tathatā tatha śūnyatāyāṃ | phalaprāptitāya athito arahantabhūmau pratyekabhūmi athito tatha buddhabhūmau ||2|| ##A. 35. 1-37.3.## [##12b.##] yatha nāyako’sthitaku dhātu asaṃskrtāyā tatha saṃskrtāya athito aniketacārī evaṃ ca sthānu athito sthita bodhisattvo asthānu sthānu ayu sthānu jinena ukto ||3|| ##A. 37. 14. sqq.## yo icchatī sugataśrāvaka haṃ bhaveyaṃ pratyekabuddha bhaviyāṃ tatha dharmarājo | imu kṡāntyanāgami na śakyati prāpuṇetuṃ [##13a.##] yatha ārapāragamanāya atīradarśī ||4|| ##A. 38. 19-39. 5.## @019 yo dharma bhāṡyati ya bhāṡyati bhāṡyamāṇāṃ phalaprāpta pratyayajino tatha lokanātho | nirvāṇato adhigato vidupaṇḍitehi sarve ta ātmaja nidrṡṭu tathāgatena ||5|| ##A. 39. 6-40. 11.## [13b.##] catvāri pudgala ime na trasanti tasmi{1 ##Xyl.## yesmi} jinaputra satyakuśalo avivartiyaśca | {2 ##Xyl.## ahamvi^}arhan vidhūtamalakleśa prahīṇakāṅkṡo kalyāṇamitraparipācita yaścaturtha: ||6|| ##A. 40. 12-20.## evaṃ caranta vidupaṇḍitu bodhisattvo {3 ##Xyl.## nārhamvi}nārhammi śikṡati na pratyayabuddhabhūmau | @020 [##14.a] sarvajñatāya anuśikṡati buddhadharme śikṡā aśikṡa na ya śikṡati eṡa śikṡā ||7|| ##A. 42. 9-14.## na ca rūpavrddhiparihāṇiparigrahāye na ca śikṡatī{1 ##Xyl.## ^ti} vi{2 ##Xyl.## vividha^}vidhadharmaparigrahāye | sarvajñatāṃ ca parigrhṇati śikṡamāṇo niryāyatī ya iya śikṡa guṇe ratānāṃ ||8|| ##A. 42. 15-43.21.## [##14b.##] rūpe {3 ##Xyl.## ṇa}na prajña iti rūpi na asti prajñā{4 ##Xyl.## prajñā:} vijñāna saṃjña api vedana cetanā ca | na ca eti prajña iti teṡu{5 ##Xyl.## teṡa} na asti prajñā ākāśadhātusama tasya na cāsti bheda: ||9|| ##A. 44. 15-22.## @021 ārambaṇāna prakrtī sa ananta{1 ##Xyl.## ^pārā:}pārā sattavāna yā ca prakrtī sa anantapārā | [##15a.##]ākāśadhātuprakrtī sa anantapārā prajñāpi līkavidunāṃ sa anantapārā ||10|| ##A. 45. 1-46. 1. sqq.## saṃjñeti nā{2 ##Compare Tib.##}ma parikīrtitu nāyakena saṃjña vibhāviya prahāṇa vrajanti pāraṃ | ye atra saṃjñavigamaṃ anuprāptavanti te pāraprāpta sthitu pāramitehu bhonti ||11|| ##A. 47. 1-6.## [##15b.##] sa ci gaṅgavālukasamāni sthihitva kalpā sattveti śabda parikīrtayi nāyako’yaṃ | sattvasyupādu kutu bheṡyati ādiśuddho eṡā sa prajñavarapāramitāya caryā ||12|| ##A. 47. 10-17.## @022 [##16a.##] evaṃ jino bhaṇati apratikūlabhāṇī yadahaṃ imāya varapāramitāya āsī | tada vyākrto ahu parāpuruṡottamena buddho bhaviṡyasi anāgatu adhvanasmin ||13|| ##A. 48. 8-15.## bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śakraparivarto nāma dvitīya: || || [##16b.##] ya imāṃ grahīṡyati paryāpunatī sa nityaṃ prajñāyapāramita yatra caranti nāthā: | viṡavahniśastra udakaṃ na kramāti tasyo otāru māru na ca vindati mārapakṡo ||1|| ##A. 49. 10-50. 10 sqq.## @023 parinirvrtasya sugatasya kareya stūpā{1 ##Xyl.## stūpāṃ}n {2 ##Xyl.## pūjoya}pūjeya saptaratanāmayu kaścideva | te hī prapūrṇasi ya kṡetrasahasrakoṭyo yatha gaṅgavālikasamai: sugatasya stūpai: ||2|| ##A. 57. 10-58. 15.## yāva{3 ##Xyl.## yavanta}nta sattva puna {4 ##Xyl.## tāntaka}nāntakakṡetrakoṭyo [##17a.##] te sarvi pūjana kareyara{5 ##Xyl.## ^raṇantakalpāṃ}nantakalpān | di{6 ##Xyl.## divya^}vyehi puṡpavaragandhivilepanehi kalpāṃstriyadha parikalpya tato ca bhūya: ||3|| yaśco imāṃ sugatamāta likhitva puste yata utpatī daśabalāna vināyakānāṃ | dhāreya satkarayi puṡpavilepanehi [17b.##] kalapuṇya bhonti na sa stūpi karitva pūjāṃ ||4|| ##A. 58. 15-72. 4.## @024 mahavidya prajña ayu pāramitā jinānāṃ du:khadharmaśokaśamanī prthusattvadhāto | ye’tīta ye’pi ca daśaddiśalokanāthā ima vidya śikṡita anuttaravaidyarājā ||5|| [##18a.##] ye vā caranti cariyāṃ hitasānukampāṃ iha vidya śikṡita vidū spaśiṡyanti bodhiṃ | ye saukhya saṃskrta asaṃskrta ye ca saukhyā: sarve ca saukhya prasutā itu veditavyā: ||6|| ##A. 73. 1-75. 11 sqq## bījā: prakīrṇa prthivīsthita saṃbhavanti sāmagrilabdhu viruhanti anekarūpā: | [##18a.##] yāvanti bodhiguṇa pāramitāśca pañca prajñāyapāramita te viruhanti sarve ||7|| ##A. 81. 16-82. 2.## @025 yenaiva rāja vrajate saṭa cakravartī tenaiva sapta ratanā valakāyu sarvo | yenaiva prajña iya pāramitā jinānāṃ tenaiva sarva guṇadharma samāgamanti ||8|| [##19a.##] bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma trtīya: || śakro jinena pariprcchitu praśnamāhu sa ci gaṅgavālikasamā siya buddhakṡetrā: | jinadhātu sarvi paripūrita cūḍibaddhvā [##19a.##] imameva prajñavarapāramitāhu grhṇe ||1|| ##A. 94. 2-9.## @026 kiṃ kāraṇaṃ na mi śarīri agauravatva api tū khu prajña paribhāvita pūjayanti | yatha rājaniśritanaro labhi sarvi pūjāṃ tatha prajñapāramitaniśritabuddhadhātu: ||2|| ##A. 94. 9-99. 11.## maṇiratna sarvaguṇayukta anarghaprāpto [##20a.##] yasmi karaṇḍaki bhave sa namasyanīya | tasyāpi uddhrtaṃ sprhanti karaṇḍakasmiṃ tasyaiva te guṇamayā ratanasya bhonti ||3|| ##A. 96. 11-98. 15.## emeva prajñavarapāramitāguṇāni yannirvrte’pi jinadhātu labhanti pūjāṃ | tasmāhu yo{1 ##Xyl.## yā} jina{2 ##Xyl.## ^guṇāṃ}guṇān parighetukāmo [##20b.##] so prajñapāramita grhṇatu eṡa mokṡo ||4|| ##A. 98. 16-99. 20.## @027 pūrvaṃgamā bhavatu dānu dadantu prajñā śīle ca kṡānti tatha vīrya tathaiva dhyāne | parigrāhikā kuśaladharmaavi{1 ##Xyl.##^pranāśe}praṇāśe ekā ca sā api nidarśayi {2 ##Xyl.## sarvadharmāṃ}sarvadharmān ||5|| ##A. 100. 21-101. 7.## yatha jambudvīpa bahuvrkṡasaṃhasrakoṭī nānāprakāra vividhāśca anekarūpā: | [##21a.##] na pi cchāyanā na tu bhavetu viśeṡatāpi anyatra cchāyagatasaṃkhyaprabhāṡamāṇe ||6|| ##A. 101. 7-10.## emeva pañca imi pāramitā jinānāṃ prajñāyapāramitanāmatayā bhavanti | sarvajñatāya pariṇāmayamāṇa sarve ṡaḍapīha ekanayamarcchati bodhināmā ||7|| ##A. 101. 10-13.## @028 [##21a.##] bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ guṇaparikīrtanaparivarto nāma{1 ##Xyl.## nāmaścaturtha:} caturtha: || || sa ci rūpasaṃjña api vedana cetanāyāṃ cittaṃ anitya pariṇāmayi bodhisattvo | prativarṇikāya carate aprajānamāno na hi dharma paṇḍita {2 ##Xyl.## vināya ##Cf. Uttaratantra, Transl. p. 134.##}vināśa karoti jātu ||1|| ##A. 112. 15-18 sqq.## [##22a.##] yassinna rūpa api vedana cāpi saṃjñā vijñāna naiva na pi cetanayopalabdhi: | anapāduśūnyanaya jānati sarvadharmān eṡā sa prajñavarapāramitāya caryā ||2|| @029 yāvanti gaṅganadivālikatulyakṡetre tāvanti sattva arahanti vineya kaścit | [##22b.##] yaṃścaiva prajña ima pāramitā likhitvā parasattvi pustaku dadeyu viśiṡṭapuṇya: ||3|| ##A. 122. 3-125. 2.## kiṃ kāraṇaṃ ta iha śikṡita vādiśreṡṭhā gamayānti dharma nikhilāniha śūnyatāyāṃ | yā śrutva śrāvaka sprśanti{1 ##Xyl.## arhanti} {2 ##Xyl.## vimukta}vimukti śīghraṃ pratyekabodhi sprśayanti ca buddhabodhiṃ ||4|| ##A.125. 2-133. 9.## [##23a.##] asato'{3 ##Xyl.## ṅkarusya (##sicl##)}ṅkarasya drumasaṃbhavu nāsti loke kuta śākhapattraphalapuṡpaḍapādu tatra | vina bodhicitta jinasaṃbhavu nāsti loke kuta śakravrahmaphalaśrāvakaprādubhāva: ||5|| @030 ādityamaṇḍalu yadā prabhajālamuñcī [##23a.##] karmakriyāsu tada sattva parākramanti | tatha bodhicitta sada lokavidusya jñāto jñānena sarvaguṇadharma samāgamanti ||6|| yatha nopatapta asato bhujagādhipasya kuta nadya prasravu bhavediha jambudvīpe | asatā nadīya phalapuṡpa na saṃbhaveyu na ca sāgarāṇa ratanā bhavi naikarūpā: ||7|| [##24a.##] tatha bodhicitta asatīha tathāgatasya kuta jñānaprasravu bhavediha sarvaloke | jñānasya co asati nāsti guṇānuvrddhi: na ca bodhisāgarasamāna ca buddhadharmā: ||8|| @031 yāvanti loki kvaci jotikaprāṇibhūtā obhāsanārtha prabha osarayanti sarve | [##24b.##] parasūryamaṇḍalavinisrta ekaraśmī kalāpi jyotikagaṇesiya sarva ābhā: ||9|| ##A. 134. 6-12.## bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ puṇyaparyāyaparivarto nāma pañcama: || || yāvanti śrāvakagaṇā: prasavanti puṇyaṃ [##25a.##] dānaṃ ca śīlamapi bhāvanasaṃprayuktaṃ | sa hi bodhisattva anumodana ekacitte na ca sarvaśrāvakagaṇesiyapuṇyaskandho ||1|| ##A. 135. 2-10.## @032 ye buddhakoṭiniyutā purimādhvatītā ye vā anantavahukṡetrasahasrakoṭya: | ti{1 ##Xyl.## niṡṭhanti}ṡṭhanti ye'pi parinirvrtalokanāthā deśanti dharmaratanaṃ du:khasaṃkṡayāya ||2|| [##25b.##] prathamaṃ upādu varabodhayi cittapādo yāvatsadharmakṡayakālu vināyakānāṃ | ekasminantari ya teṡa jināna puṇyaṃ sahayuktapāramita ye’pi ca buddhadharmā: ||3|| ##A. 135. 11-136.6, 7 sqq.## yaścaiva buddhatanayāna ca śrāvakāṇāṃ śaikṡa aśaikṡa kuśa{2 ##Xyl.## ^lāśrava}lāśrava nāsravāśca [##26a.##] paripiṇḍayitva anumodayi bodhisattvo sarvaṃ ca nāmayi jagārthanidāna bodhi ||4|| ##A. 137. 7-138. 12.## @033 pariṇāmayantu {1 ##Xyl.## yadhi}yadi vartati cittasaṃjñā tatha bodhisattvapariṇāmana sattvasaṃjñā | saṃjñāya drṡṭisthitu citta tisaṃga{2 ##Sic metri causa for## trisaṃgayukto; ##vide Tib.##}yukto pariṇāmitaṃ na bhavatī upalabhyamānaṃ ||5|| ##A. 142. 12-21.## [##26b.##] sa ci eva jānati nirudhyati kṡīṇadharmā taccaita kṡīṇa pariṇāmayiṡyanti yatra | na ca dharmadharmi pariṇāmayate kadācit pariṇāmitaṃ bhavati eva prajānamāne ||6|| ##A. 142. 21-143. 3 sqq.## sa ci so nimitta kurute na ca mānayātī atha ānimitta pariṇāmitu bhonti bodhau | [##27a.##] viṡasrṡṭabhojanu yathaiva kriyāpraṇīto tatha śukladharmaupalambha jinena ukto ||7|| ##A. 150. 11-153. 1.## @034 tasmāhu nāma pariṇāmana śikṡitavyā yatha te jinā kuśala eva prajānayanti | yajjātiyo yaṃ prabhavo yadalakṡaṇaṃ ca anumodamī tatha tathā pariṇāmayāmi ||8|| ##A. 153. 1-12.## [##24b.##] evaṃ ca puṇya pariṇāmayamāna bodhau na ca so hi buddha kṡipate jinauktavādī | yāvanti loki upalambhikabodhisattvā{1 ##Xyl.## ^sattvo} abhibhonti sarvi pariṇāmayamāna śūro ||9|| ##A. 153.12. cqq.## @035 bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmanumodanaparivarto nāma {1 ##Xyl.## ṡaṡṭhama:}ṡaṡṭha: || [##28a.##] jātyandhakoṭiniyutānyavināyakānāṃ mārge akovidu kuto nagarapraveśe | vina prajña pañca imi pāramitā acakṡu: avināyakā na prabhavanti sprśetu bodhiṃ ||1|| ##A. 172. 12-18.## ya{2 ##Xyl.## yattantaraśmi}trāntarasmi bhavate pragrhīta prajñā tatu labdhu cakṡu bhavatī imu nāmadheyaṃ | [##28b.##] yatha citrakarma pariniṡṭhita cakṡuhīno na ca tāva puṇyu labhate akaritva cakṡu: ||2|| ##A. 172. 19-173. 2.## yada dharma saṃskrta asaṃskrta krṡṇa śuklo aṇumātru no labhati prajñavibhāvamāna: | yada prajñapāramita gacchati saṃkhya loke ākāśa yatra na pratiṡṭhitu kiṃci tadvat{3 ##Xyl.## tatra.} ||3|| ##A. 172. 13-15 sqq.##} @036 [##29a.##] na ci manyate ahu carāmi jināna prajñāṃ mociṡya sattvaniyutā{1 ##Xyl.## ^yutāṃ}n bahuroga{2 ##Xyl.## sprṡṭāṃ}sprṡṭān | ayu sattvasaṃjñaparikalpaku bodhisattvo na ca eṡa prajñavarapāramitāya caryā ||4|| ##A. 175. 11-15 sqq.## yo bodhi sattvavarapāramiteha{3 ##Xyl.## ^teti} cīrṇo paricārikā ya na ca kāṅkṡati paṇiḍatehi | [##29b.##] saha śrutva tasya puna bheṡyati {4 ##Xyl.## śāstra^}śāstrsaṃjñā so vā laghū anubudhiṡyati bodhiśāntā ||5|| ##A. 176. 7-13; 20 sqq.## satkrtya buddhaniyutān{5 ##Xyl.## ^yutāṃ} paricārikāyāṃ na ca prajñapāramitaśra{6 ##Xyl.## ^ddhadhitā}ddadhitā jinānāṃ | @037 śrutvā ca so imu kṡipīṡyati so'lpabuddhi: sa khipitva yāṃsyati avīcimatrāṇabhūto ||6|| ##A. 178. a-183. 4.## tasmāhu {1 ##Xyl.## śraddhadhati}śraddhadhata eva jināna mātāṃ [##30a.##] yadi icchayā sprśitu uttamabuddhajñānaṃ so vāṇijo yatha vrajitva na ratnadvīpaṃ mūlātu chedana karitva punāgameyā ||7|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ nirayaparivarto nāma saptama: || || rūpasya śuddhi phalaśuddhita veditavyā [##30b.##] phalarūpaśuddhita sarvajñataśuddhimāhu: | sarvajñatāya phalaśuddhita rūpaśuddhī ākāśadhātusamatāya abhinnacchinnā: ||1|| ##A. 186. 14-187. 8.## @038 traidhātukaṃ samatikrānta na bodhisattvā kleśāpanīta upapatti nidarśayanti | jaravyā dhimrtyu vigatāśyuti darśayānti prajñāya pāramita yatra caranti dhīrā: ||2|| ##A. 188. 2. sqq.## [##31a.##] nāmeva rūpi yagatī ayu paṅkasaktā saṃsāracakri bhramate'nilacakratulye | jānitva bhrāntu jagatī mrgavāgureva akāśa pakṡisadrśā vicaranti prajñā: ||3|| [##31b.##] rūpasmi yo na carate pariśuddhacārī vijñāna saṃjña api vedana cetanāyāṃ | @039 evaṃ carantu parivarjeyi sarvasaṅgā saṅgādvimukta carate sugatāna {1 ##Xyl.## prajñā:}prajñāṃ ||4|| ##A. 193. 12-195. 19.## bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ {2 ##Xyl.## viśuddha^}viśuddhiparivarto nāma aṡṭama: || [##32a.##] evaṃ carantu vidupaṇḍitu bodhisattvo saṅgātra {3 ##Xyl.## cchinta}cchinnu vrajate jagatī {4 ##Xyl.## asakto:}asakta: | {5 ##Xyl.## sūryopa}sūryo'vi ṇhugrahamukta virocamāno agrīva yukta trṇakāṡṭhavanaṃ dahāti ||1|| prakrtīya śuddha {6 ##Xyl.## paribuddhimi}pariśuddhimi sarvadharmān prajñāya pāramita paśyati bodhisattvo | na ca paśyaka labhati nāpi ca sarvadharmān [##32b.##] eṡā sa prajñavarapāramitāya caryā ||2|| ##A. 200. 18.sqq.## @040 bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ stutiparivarto nāma navama: || || śakro jinasya pariprcchati devarājo ca{1 ##Xyl.## caramāna}ramāṇa prajña katha yujyati bodhisattvo | aṇumātra yo na khalu yujyati skandhadhātau [##33a.##] yo eva yujyati sa yujyati bodhisattva: ||1|| ##A.211. 5-212. 3.## cirayānaprasthitu sa, vedayitavya sattvo bahubuddhakoṭiniyutehi krtādhikāro | yo śrutva dharmi imi nirmita māya{2 ##Xyl.## ^kalpāṃ}kalpān na ca kāṅkṡate ayu prayujyati śikṡamāṇa: ||2|| ##A.213. 3 Sqq.## @041 kāntāramārgi puruṡo bahuyojanehi [##33b.##] gopāla sīmavanasaṃpada paśyayeyo: | āśvāsaprāpta bhavatī na ca tasya trāso abhyāsa grāmanagarāṇi ime nimitta: ||3|| ##A.215. 17-216. 4.## emeva prajñavarapāramitā jinānāṃ śrṇutāya yo labhati bodhigaveṡamāṇa: | āśvāsaprāpta bhavatī na ca tasya trāso [##34a.##] nārhantabhūmi na pi pratyayabuddhabhūmī ||4|| ##A.216. 4-10.## puruṡo hi sāgarajala vraji paśyanāya sa ci paśyate drumavanaspatiśailarājaṃ | athavā na paśyati nimitta nikāṅkṡa bhontī abhyāśito mahasamudra na so'tidūre ||5|| ##A.216. 14-217. 3.## @042 emeva bodhivaraprasthitu veditavyo [##34b.##] śruṇamāṇa prajña imi pāramitā jinānaṃ | yadyāpi saṃmukha na vyākrtu nāyakeno tathapī sprśiṡyati na cireṇa hu buddhabodhiṃ ||6|| ##A.218. 3-8.## suvasanti kāli patite trṇapatraśākhā na cireṇa patraphalapuṡpa samāgamānti | prajñāya pāramita paśyimu hastaprāptā na cireṇa bodhivara {1 ##Xyl.## prāpsati}prāpsyati nāyakānāṃ ||7|| ##A.218. 8-21.## [##35a.##] yatha istri gurviṇi ya ceṡṭati vedanābhi: jñātavyu kālu ayamasya prajāyanāya | tatha bodhisattva śruṇamānu jināna prajñāṃ rati cchanda vī{2 ##Xyl.## cchindavīkṡāti} sprśiṡyati bodhi śīghraṃ ||8|| ##A.218. 1-14.## @043 caramāṇa prajñavarapāramitāya yogī na ca rūpavrddhi na ca paśyati pārihāṇiṃ | [##35b.##] dharmā adharma imu paśyayi dharmadhātuṃ na ca nirvrti sprśati so {1 ##Xyl.##viharātri}viharāti prajñāṃ ||9|| ##A. 219. 8-16.## caramāṇu yo na iha kalpayi buddha{2 ##Xyl.## buddhardharmāṃ}dharmān balarddhipāda na ca kalpati bodhiśāntāṃ | avikalpakalpavigato adhiṡṭhānacārī eṡā sa prajñavarapāramitāya caryā ||10|| ##A. 220. 8-14.## @044 [##36a.##] bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ dhāraṇīguṇaparivarto nāma daśama: || || buddhaṃ subhūti pariprcchati vādicandraṃ kiṃ antarāyu bhaviṡyanti guṇe ratānāṃ | bahu antarāyu bhaviṡyanti bhaṇāti śāstā tatu alpamātra parikīrtayiṡyāmi tāvat ||1|| ##A.232. 2-6.## [##36b.##] pratibhāna neka vividhānyupapadyiṡyanti likhamāna prajña imu pāramitā jinānāṃ | yuna śīghravidyuta yathā parihāyiṡyanti akaritva artha jagatī imu {1 ##Xyl.## ^karma:}mārakarma ||2|| ##A. 232. 11-12.## kāṅkṡā ca keṡaci bhaviṡyati bhāṡyamāṇe na mamātra nāma parikīrtitu nāyakena | [##87b.##] na ca jātibhūmi parikīrtitu nāpi gotraṃ na ca so śruṇiṡyati {3 ##Xyl.## kṡipisyati}kṡipiṡyati mārakarma ||3|| ##A. 233. 3-15.## @045 evaṃ ta mūla apahāya ajāna{1 ##Xyl.## ^māno}mānā: śākhā palāśa parieṡayiṡyanti mūḍhā: | hastiṃ labhitva yatha hastipadaṃ gaveṡet tatha prajñapāramita śrutva sūtrānta eṡet ||4|| ##A. 234. 1.-235. 4-3.## [##37b.##] yatha bhojanaṃ śatarasaṃ labhiyāna kaścit mārgeṡu {2 ##Xyl.## ṡaṡṭhiku}ṡaṡṭiku labhitva sa bhojanāgryaṃ | tatha bodhisattva ima pāramitāṃ labhitvā arhantabhūmita{3 ##Xyl. om.##} gaveṡayiṡyanti bodhiṃ ||5|| ##A. 239. 1-16.## satkārakāma bhaviṡyanti ca lābhakāmā: sāpekṡacitta kulasaṃbhavasaṃprayuktā: | @046 choritva dharma kariṡyanti adharmakāryaṃ [##38a.##] {1##Xyl.## yatha; ##vide Tib.##}patha hitva utpathagatā ima māra{2 ##Xyl.## ^karma:}karma ||6|| ##A. 242. 6-12.## ye cāpi tasmi samaye imu dharmaśreṡṭhāṃ śruṇanāya chandika utpādayiṡyanti śraddhāṃ | te dharmabhāṇaka viditvana kāryayuktaṃ premāpanīta gamiṡyanti {3 ##Xyl.## sadurmaṇāśca}sadurmanāśca ||7|| ##A. 243. 9 sqq.## imi mārakarma bhaviṡyanti ya tasmi kāle [##38b.##] anye ca neka vividhā bahu antarāyā ye hī samākulikrtā bahubhikṡu tatra prajñāya pāramita etu na dhārayanti ||8|| ##A. 248. 11. sqq.## @047 ye te bhavanti ratanā hi anarghaprāptā durlābha te bahupratyarthika nityakālaṃ | emeva prajñavarapāramitā jinānāṃ durlābhu dharmaratanaṃ bahupadravaṃ ca ||9|| navayānaprasthita sa {1 ##Xyl.##sarva; ##vide Tib.##}sattva parīttabuddhi [##39b.##] ya imāṃ {2 ##Xyl.## durlābhudharmaratanaṃ ##contra metr: vide Tib.##}durlābhu ratanaṃ na parāpuṇānti | māro’tra utsuku{3 ##Xyl.## utsaku} bhaviṡyati antarāye buddhā daśaddiśi parigrahasaṃprayuktā: ||10|| ##A.250. 13 sqq.## bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ mārakarmaparivarto nāmaikādaśama: || [##39b.##] mātāya putra vahu santi gilānikāye- ste sarvi durmanasa tatra prayujyaveyu | @048 emeva buddhapi{1 ##Xyl. om.##} daśaddiśi lokadhātau ima prajñapāramita mātra {2 ##Xyl.## samandhāharanti; ##the metre is quite irregular.##}samanvāharanti ||1|| ye’tīta ye’pi ca daśadiśi lokanāthā itu te prasūta bhaviṡyanti anāgatāśca | lokasya darśika janetri jināna mātā [##40a.##] parasattvacittacaritāna nidarśikā ca ||2|| ##A. 253.2-255. 17 sqq.## lokasya yā tathata yā tathatārhatānāṃ pratyekabuddhatathatā tathatā jinānāṃ | ekaikabhāvitathatāṃ tathatā ananyā prajñāya pāramita buddha tathāgatena ||3|| ##A. 270. 14-271. 1.## @049 tiṡṭhantu loka vidu {1 ##Xyl.## nāṃ}vā parinirvrta vā{2 ##Xyl.## nāṃ} [##40b.##] sthita eṡa dharmataniyāma śūnyadharmā | tāṃ bodhisattva tathatāmanubuddhayanti tasmāhu buddha krtanāma tathāgatebhi: ||4|| ##A. 273.20-274.2. ayu gocaro daśabalāna vināyakānāṃ prajñāya pāramitaramyavanāśritānāṃ | du:khitāṃśca sattva triapāya {3 ##Xyl.## samuddharanti}samuddharanti na pi sattvasaṃjña api teṡu kadāci bhoti ||5|| ##A. 274. 4 sqq.## [##41a.##] siṃho yathaiva girikandari niśrayitvā nadate acchambhi mrrga kṡudraka trāsayanto | tatha prajñapāramita niśrya narāṇa siṃho nadate acchambhi prthutīrthikatrāsayanto ||6|| @050 ākāśaniśrita yathaiva hi sūryaraśmi [##41b.##] tāpeti mā dharaṇi darśayate ca rūpaṃ | tatha prajñapāramitaniśritadharmarājo tāpeti {1 ##Xyl.## trṡṭa^}trṡṇanadi dharma nidarśayāti ||7|| {2 ##Sic metri causa for## rūpasyāda^}rūpasya daśarnu adaśarnu vadenāye saṃjñāyadarśanu adarśanu cetanāye | vijñānacitamanudarśanu yatra nāstī ayu dharmadarśanu(3)nidiṡṭu tathāgatena ||8|| [##42a.##] ākāśa drṡṭu iti sattva pravyāharanti nabhadarśanaṃ kutu vimrṡyatha etamarthaṃ | tatha dharmadarśanu nidiṡṭa tathāgatena na hi darśanaṃ bhaṇitu śakya nidarśanena ||9|| @051 bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ lokasaṃdarśanaparivarto nāma dvādaśama: || [##42b.##] yo eva paśyati sa paśyati sarvadha{2 ##Xyl.## ^dharmā}rmān sarvāna{3 ##Xyl.## sarvāma^}mātya kariyāti {4 ##Xyl.## upetya}upekṡya rājā | yāvanti buddhakriya dharmata śrāvakāṇāṃ prajñāya pāramita sarva karoti tāni ||1|| ##A. 281.8-14.## na ca rāja grāma vrajate na ca rājyarāṡṭraṃ [##43a.##] sarvaṃ ca ādadati so viṡayātu āyaṃ | na ca bodhisattva calate kvaci dharmatāyāṃ sarvāśca ādadati ye guṇa buddhadharme ||2|| @052 bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmacitnyaparivarto nāma {1 ##Xyl.## trāyādaśama:}trayodaśama: || yasyāsti śraddha sugate drḍha bodhisattvo [##43b.##] varaprajñapāramitaāśayasaṃprayogo | atikramya bhūmidvaya śrāvakapratyayānāṃ laghu {2 ##Xyl.## prāpsate}prāpsyate anabhibhūtu jināna bodhiṃ ||1|| ##284.2-286. 9.## sāmudriyāya yatha nāvi {3 ##Xyl.## pralugbhikāye}praluptikāye mrtakaṃ manuṡya trṇakāṡṭhamagrhṇamāno | [##14a.##] vilayaṃ prayāti jalamadhya aprāptatīro yo grhṇate vrajati pārasthalaṃ prayāti ||2|| ##A. 286. 10-16.## @053 emeva śraddhasaṃgato ya prasādaprāpto prajñāyapāramita mātra vivarjayanti | saṃsārasāgara tadā sada saṃsaranti jātījarāmaraṇaśokataraṅgabhaṅge ||3|| [##44b.##] ye te bhavanti varaprajñaparigrhītā bhāvasvabhāvakuśalo paramārthadarśī | te puṇyajñānadhana{2 ##Xyl.## ^sambhrte^}saṃbhrtayānapātrā: paramādbhutāṃ sugatabodhi sprśanti śīghraṃ ||4|| ##A. 286. 16-287.7.## ghaṭake apakṡi yatha pārivaheya kācit jñātavyu kṡipru ayu bhe{3 ##Xyl.## bheṡyati}tsyati durlabhatvāt | [##45a.##] paripakṡi vāri ghaṭake vahamānu mārge na ca bhedanādbhayamupaiti ca svastigehaṃ ||5|| @054 kiṃ cāpi śraddhabahulo siya bodhisattvo prajñāvihīna vilayaṃ laghu prāpuṇāti | taṃ caiva śraddhaparigrhṇayamāna prajñā atikramya bhūmidvaya prā{1 ##Xyl.## prāpsati}psyati agrabodhiṃ ||6|| ##287.8-288. 9.## [##45b. ##] nāvā yathā aparikarmakrtā samudre vilayamupaiti sadhanā saha vāṇijobhi: sā caiva nāva parikarmakrtā suyuktā na ca bhidyate dhanasamagramupaiti tīraṃ ||7|| ##A. 288. 9-15.## emeva śraddhaparibhāvitu bodhisattvo prajñāvihīnu laghu bodhi upaiti hāniṃ | [##46a.##] so caiva prajñavarapāramitāsuyukto akṡato’nupāhatu sprśāti jināna bodhiṃ ||8|| ##A. 288. 16-290. 5.## @055 puruṡo hi jīrṇa du:khito śataviṃśavarṡo kiṃ cāpi {1 ##Xyl.## uttitu}utthitu svayaṃ na prabhoti gantuṃ | so vāmadakṡiṇadvaye paruṡe grhīte patanādbhayaṃ na bhavate vrajate sukhena ||9|| [##46b. ##] emeva prajña iha durbalabodhisattvo kiṃ cāpi prasthihati bhañjati antareṇa | so vā upāyabalaprajñaparigrhīto na ca bhajyate sprśati bodhi nararṡabhāṇāṃ ||10|| ##A. 290. 5-291. 17.## @056 bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ aupamyaparivarto nāma caturdaśama: || || [##47a. ##] {1 ##Xyl.## ye}yo ādikarmasthitubhūmiya bodhisattvo adhyāśayena vara prasthita buddhabodhiṃ | te hī suśiṡya gurugauravasaṃprayukto kalyāṇamitra sada sevayitavya vijñai: ||1|| ##A. 292. 1-293.8.## [##47b.##] kiṃ kāraṇaṃ ta{2 ##Xyl.## tanu}tu guṇāgamu paṇḍitānāṃ prajñāyapāramita te anuśāsayanti | evaṃ jino bhaṇati sarvaguṇāgradhārī kalyāṇamitramupaniśritabuddhadharmā: ||2|| dānaṃ ca śīlamapi kṡānti tathaiva vīryaṃ dhyānāni prajña pariṇāmayitavya bodhau | @057 na ca bodhiskandha vimrśitva parāmrśeyā ye ādikarmaka na deśayitavyaṃ evaṃ ||3|| ##A. 292. 1-293. 8.## [##48a.##] evaṃ caranta guṇasāgara vādicandrā: trāṇā bhavanti jagatī śaraṇā ca le{1 ##Xyl contra metrum## leyanā}nā | gatibuddhidvīpapariṇāya{2 ##Xyl. contra metrum## pariṇāyakārthakāmā:}kaarthakāmā: pradyota ulka varadharmakathī akṡobhyā: ||4|| ##A. 298. 15.-300. 5.## sannāhu duṡkaru mahāyaśu saṃnahantī na ca skandhadhātu na ca āyatanaissanaddhā: | [##48b.##] tribhi yānasaṃjñavigatā aparigrhītā avivartikā acalitāśca akopyadharmā: ||5|| @058 te eva dharmasamudāgata niṡprapañcā kāṅkṡāvilekhavimatīvigatārthayuktā: | prajñāyapāramita śrutva na sīdayanti aparapraṇeya avivartiya veditavyā: ||6|| ##A. 300. 6-301. 8.## [##49ā#] gambhīra dharma ayu durdrśu nāyakānāṃ na ca kenacīdadhigato na ca prāpuṇanti | etārthu bodhimadhigamya hitānukampī alpotsuko ka imu jñāsyati sattvakāyo ||7|| ##A. 301. 9-305. 5.## sattvaśca ālayara{1 ##Xyl.## ^ratā}to viṡayābhilāṡī sthi{2 ##Xyl.## sthita agrahe; ##vide Tib.##}to grahe abudhayo mahaandhabhūto | [##49b.##] dharmo anālayu anāgrahu prāpi{3 ##Xyl.## ^tavyo:}tavyo lokena sārdha ayu vigrahu prā{4 ##Xyl.## ^rbhūto:}durbhūto ||8|| ##A. 301. 9-305. 5.## @059 bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ deva{1 ##Acc. to the Tib.: ##devapatraparivarto}parivarto nāma pañcadaśama: || ākāśadhātu purimā diśi dakṡiṇāyāṃ tatha paścimottaradiśāya anantapārā | [##50a.##] uparādharāya daśaddiśi yāvadasti nānātvatā na bhavate na viśeṡaprāptā ||1|| ##A. 306. 2-9.## atikrānta yā tathata yā tatha{2 ##Xyl.## tathatāprāptā}tā aprāptā pratyutpanna yā tāthata yā tathatārhatānāṃ | [##50b.##] yā sarvadharmatathatā tatha{3 ##Acc. to the Tib.:## tathatā jinānāṃ}tārhatānāṃ sarveṡa dharmatathatā na viśeṡaprāptā ||2|| @060 yo bodhisattva imi icchati prāpuṇetuṃ nānātvadharmavigatāṃ sugatāna bodhiṃ | prajāyapāramita yujyatu pāyayukto vina prajña nāst{1 ##Xyl.## ^styavigamo}yadhigamo naranāyakānāṃ ||3|| ##A. 306. 15 sqq.## pakṡisya yojanaśataṃ mahatātmabhāvo pañcaśatāpi avalobhaya kṡīṇapakṡo | [##51a.##] so trāyastriṃśabhavanādiṡu jambudvīpe ātmānamosariyi tadvilayaṃ vrajeyyā ||4|| ##A. 310. 15-311. 8 sqq.## yadyāpi pañca ima pāramitā jinānāṃ bahukalpakoṭiniyutāṃ samudānayeyyā | [##51b.##] prāṇadhīnanantavipu{2 ##Xyl.## ^vipulāṃ}lān sada savya loke anupāya prajñavikalā {3 ##Xyl.## pariśrāvakatve}pati śrāvakatve || ||5|| ##A. 311. 13-20.## @061 niryāyanāya iha icchati buddhajñāne{1 ##Xyl.## buddhayāne} samacitta sarvajagatī pitr mātrsaṃjñā | hitacitta maitramana eva parākrameryā akhilārjavo mrdugirāya parākrameryā ||6|| ##A. 321. 13-322. 8.## bhagavatyāṃ ratnaguṇasaṃcagāthāyāṃ tathatāparivarto nāma ṡoḍaśama: || [##52a.##] sthaviro subhūti pariprcchati lokanāthaṃ araṇāya liṅga bhaṇahī guṇasāgarāṇāṃ | avivartiyo yatha bhavanti mahānubhāvā tā{2 ##Xyl.## tāṃ}na vyāku{3 ##Xyl.## vyākaruṡṭa}ruṡva jina guṇāna pradeśamātraṃ ||1|| ##A. 323. 3-6.## @062 [##52b.##] nānātvasaṃjñavigatā girayuktabhāṇī na ca anya te śra{1 ##Xyl.## śravaṇa^}saṇaṃbrahmaṇa āśrayanti | triyapāyavarjitavidū sadakāli bhonti daśabhiśca te kuśalakarmapathe’bhi{2 ##Xyl.## ^yukto:}yuktā: ||2|| ##A. 323. 7-325. 14.## dharmaṃ nirāmiṡu jagasyanuśāsayanti ekāntadharmaniyatāssadasnig{3 ##Xyl.## snigvavākyā:}dhavākyā: | [##53a.##] sthiticaṃkramaṃ śapa niṡadya susatprajānā yugamātraprekṡiṇa vrajanti abhrāntaci{4 ##Xyl.## ^cittā}ttā: ||3|| ##A. 325. 14-326. 11.## @063 śucisaucaambaradharā trivivekaśuddhā na ca lābhakāma {1 ##Xyl.## vrṡabhī}vrṡabhā sada dharmakāmā: | mārasya tītaviṡayā aparapraṇeyā caturdhyānadhyāyi na ca niśrita tatra dhyāne ||4|| ##A. 326. 11-332.12.## [##53b.##] na ca kīrtikāma na ca krīdhaparītacittā grhibhūta nitya anadhyoṡita{2 ##Xyl.## sarvavastuṃ}sarvavastu | na ca jīvikāviṡayabhoga gaveṡayanti abhicāramantra na ca istriprayogamantrā: ||5|| ##A. 332. 12-334. 5.## na ca ādiśanti paruṡaistiryaicchakarmāṃ {3 ##Xyl.## pravivīkta}praviviktaprajñavarapāramitābhiyuktā: | [##54a.##] kalahāvivādavigatā drḍhamaitracittā sarvajñakāma sada śāsani nimnacittā: ||6|| ##A. 334. 5-336. 1.## @064 pratyantamlecchajanavarjitaantadeśā: svakabhūmikāṅkṡavigatāsmada merukalpā: | [##54b.##] dharmārtha jīvita tyajanti prayuktayogā: avivartiyāna imi liṅga prajānitavya ||7|| ##A. 336. 1-338 20. sqq.## bhagavatyāṃ ratnaguṇasaṃcayagāthayāmavivartanīyaliṅgākāraparivarto nāma saptadaśama: || gambhīra rūpa api vedana cetanā ca vijñāna saṃjña prakrtī animitta śāntā | [##55a.##] kaṇḍena gādha yatha sāgari eṡamāṇo prajāya skandha vimrṡitva alabdhagā{1 ##Xyl.## ^gāthā}dhā ||1|| ##A. 342. 3-13.## @065 yo bodhisattva imu budh{1 ##Xyl.## buddhyati}yati eva dharmān gambhīrayānaparamārthanirūpalepān | yasminna skandha na pi āyatanaṃ na dhātu kiṃ vā svapuṇyasamudāgamu kiṃci tasya ||2|| ##A. 342. 14-343.4.## [##55b.##] yatha rāgadharmacarita: puruṡa: striyāye saṃketa krtva alabhantu vivartayeyā | yāvanti cittacaritā divasena tasya tāvanta kalpa anubudhyati bodhisattvo ||3|| ##A. 343. 4-344.3.## yo bodhisattva bahukalpasahasrakoyyo dānaṃ dadeyu vimalaṃ tatha śīla rakṡe | yaścaiva prajñavarapāramitāprayukto dharmaṃ bhaṇeya kalapuṇya na dānaśīle ||4|| ##A. 344.3-345.9.## @066 [##56a.##] {1 ##Xyl.## yau}yo bodhisattva varaprajñavibhāvayanto tata utthito kathayi dharma nirūpalepaṃ | taṃ cāpi nāmayi jagartha nidāna bodhau {2 ##Xyl.## nāstistriloka^} nāsti triloka śubha tena sa{3 ##Xyl.## sambhaveyā}maṃ bhaveyā ||5|| ##A. 345. 10-346. 5.## tāṃ caiva puṇya puna khyāyati riktameva tatha śūnyatucchavaśikaṃ ca asārakaṃ ca | [##56b.##] evaṃ carantu caratī sugatāna pra{4 ##Xyl.## prajñā}jñāṃ caramāṇu puṇyu parigrhṇati aprameyaṃ ||6|| ##A. 346. 8-14.## abhilāpamātra imi jānati sarvadha{5 ##Xyl.## ^dharmāṃ}rmān buddhena deśitaprayuktaprakāśitāṃśca | @067 kalpāna koṭini{1 ##Xyl.## ^nayutāṃ}yutān bahu bhāṡyamāṇu na ca kṡoyate na ca vivardhati dharmadhātu: ||7|| ##A. 347. 16-## [##57a.##] ye cāpi pañca imi pāramitā jinānāṃ ete’pi dharma parikīrtita nāma{2 ##Xyl.## ^mātrā}mātrā: | pariṇāmayāti na ca manyati bodhisattve na ca hīyate sprśati uttamabuddhabodhiṃ ||8|| ##-351. 8.## bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śūnyatāparivarto nāma aṡṭādaśama: || [##57b.##] tailasya varti jvalitā prathame nipāte na ca dag{3 ##Xyl.## dagva}dha varti asatā na vināya dag{4 ##Xyl.## dagvā}dhā | na hi arci paścimanipāta sa varti da{5 ##Xyl.## dagvā}gdhā asatāpi paścima na dahyati dīpavarto ||1|| ##A. 352 9-17.## @068 prathameva citta sprśatī na ca agrabodhiṃ asatā na tasya sprśatā puna śakya (4)bhonti | [##58a.##] na ca citta paścima śivāmanuprāpuṇātī asatā na tasya pu{1 ##Xyl.## puṇa}na {2 ##Xyl.## prāpunanāya}prāpuṇanāya śakyaṃ ||2|| ##A. 352. 18-353. 5. sqq.## bījātu stamba phalapuṡpa samāgamanti so va niruddha asato na hi tasya vrkṡo | emeva citta prathamaṃ tu nidāna bodhe: so vā niruddha asato na hi tasya bodhi: ||3|| || @069 [##58b.##] bījaṃ pratītya ca bhavedyatha śālikāde {1 ##Xyl.## ^detattattatphalanna (##sic !##)}tat tatphalaṃ na ca tadasti na cāpi nāsti | utpattito bhavati bodhiriyaṃ jinānāṃ bhāvasvabhāvavi{2 ##Xyl.## ^viditā; ##vide Tib.##}gatā bhavatīha māyā ||4|| udakabindu kumbha paripūryati stokastokaṃ prathame nipāti anupūrve sa paścimena | [##59a.##] emeva citta prathamaṃ varabodhihetu: anupūrvaśu klaguṇapūrṇa bhavanti buddhā: ||5|| śūnyānimittapraṇidhiṃ caramāṇu dharmā na ca nivrtti sprśati no ca nimittacārī [##59b.##] yatha nāviko kuśala gacchati ārapāraṃ ubhayānti asthitu na tiṡṭhati ārṇave’smin ||6|| ##A. 356. 15. sqq.## @070 evaṃ carantu na ca manyati bodhisattvo ahu vyākrto daśabalehi sprśeya bodhiṃ | na ca trāsu bodhi bhavate na {1 ##Xyl.## ihasti}ihāsti kiṃcit evaṃ carantu carati {2 ##Xyl.## sugatān}sugatāna prajñāṃ ||7|| ##A. 361. 1-8.## [##60.ā#] kāntāramārgi durabhikṡi savyādhi {3 ##Xyl.## lokāṃ}lokaṃ paśyatva nāsti bhaya uttari saṃnahante | aparāntakoṭi sada yukta prajānu māna aṇumātra kheda manasā na upādayanti ||8|| ##A. 361. 8. sqq.## @071 bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ gaṅgā{1 ##Xyl.## gaṅgademā^}devībhaginīparivarto nāma ekonaviṃśatima: || || [##60b.##]puna bodhisattva caramāṇu jināna prajāṃ anupāda skandha imi jānati {2 ##Xyl.## ādhiśūṇyāṃ}ādiśūnyān | asamāhito karuṇa prekṡati sattvadhātuṃ atrāntareṇa parihāyati buddhadharme ||1|| ##A. 370. 2-371. 3.## puruṡo yathā kuśala sarvaguṇairupeto balavān dudharṡu krtayogya kalāvi{3 ##Xyl.## vidijño}dhijño | [##61a.##] iṡṭhastrapāramigato prṡuśilpayukto māyāvidhijñaparamo jagadarthakāmo ||2|| ##A. 371. 9-372. 7.## @072 mātā pitā ca parigrhya saputradāraṃ kāntāramārgi {1 ##Xyl.## pratiyadya}pratipadya bahūāmatro | so nirmiṇitva puruṡā bahuśūravīrān kṡeme{2 ##Xyl.## kṡemena}ṇa gatva puna gehamupagameyyā ||3|| ##A. 372. 6-373. 9.## [##61a.##] emeva yasmi samaye vidubodhisattvo mahamaitri sarvi upabandhati sattvadhāto | caturo sa māra atikramya dvaye ca bhūmiṃ asmiṃ samādhi sthituno ca sprśāti bodhiṃ ||4|| ##A. 373. 10-374. 5.## ākāśaniśritu samīraṇa āpaskandho na hi niśritā iha mahāprthivī jagacca{3 ##Xyl.## jagaccha} | [##62a.##] sattvāna karmaupabhoganidānameva ākāśasthānu kutu cintayi etamarthaṃ ||5|| @073 emeva śūnyatapratiṡṭhitu bodhisattvo jagati kriyāṃ vividha darśayate vicitrāṃ | sattvāna jñānapraṇidhānabalāna sevaṃ na ca nirvrtiṃ sprśati śūnyata nāsti sthā{1 ##Xyl.## sthānāṃ}naṃ ||6|| [##62b.##] yasmiṃśca kāli vidupaṇḍitu bodhisattvo caratīti māṃ pravara śūnyasamādhiśāntāṃ | atrāntare na ca nimitta prabhāvitavyo na ca ānimittasthitu śāntapraśāntacārī ||7|| pakṡisya {2 ##Xyl.## nasti}nāsti padu {3 ##Xyl.## gacchate}gacchata antarīkṡe no cāpi tatra sthitu no ca patāti bhūmau | @074 tatha bodhisattva caramāṇu vimokṡadvāre na ca nirvrttiṃ sprśati no ca nimittacārī ||8|| ##A. 374. 5-12.## [##63a.##] iṡvastraśikṡita yathā puruṡo{1 ##Xyi.## ^rdha}rdha kāṇḍaṃ kṡepitva anya puna kāṇḍa parampareṇa | patanāya tasya purimasya na deya bhūmiṃ ākāṅkṡamāṇa paruṡasya pateya kāṇḍaṃ ||9|| ##A. 374. 12-17.## emeva prajñavarapāramitāṃ caranto prajñā{2 ##Xyl.## prajñāyaupāya^}upāyabalarddhivicāramāṇo | [##63b.##] tāvanna tāṃ paramaśūnyata prāpuṇotī yāvanna te kuśalamūla bhavanti pūrṇā: ||10|| ##A. 374. 17-375. 4.## @075 bhikṡuryathā paramarddhibalenupeto gagane sthito yamaka kurvati prātihā{1 ##Xyl.## ^hāryāṃ}ryaṃ | gatiṃ cakramaṃ śaya niṡadya nidarśayāti nivartate na pi ca khidyati yāva tatra ||11|| [##64a.##] emeva śūnyatasthito vidubodhisattvo jñāna{3 ##Xyl.## ^nārddhi^}rddhi{4 ##Xyl.## pāragāmigato}pāramigato aniketacārī | vividhāṃ kriyāṃ jagati darśayate anantāṃ na ca bhajyatī na pi ca khidyati kalpakoṭī ||12|| ##A. 375. 5-21.sqq.## puruṡā yathā mahaprapāti sthihitva kecid ubhipāṇi cchatradvaya grhṇa upakṡayeyyā | [##64b.##] ākāli vāyuravasrjya mahāprapāte no ca prapāta pariyāti na yāva tatra ||13|| @076 emeva sthitva karuṇāṃ vidubodhisattvo prajñāupāyadvayacchattraparigrhīto | śūnyānimittapraṇidhīn{1 ##Xyl.## ^praṇidhiṃ} vimrṡāti dharmān nā {2 ##Xyl.## nirvrti}nirvrtiṃ sprśati paśyati dharmacārī ||14|| ##A. 376. 2-15.## [##65a.##] ratanārthiko yatha vrajitva na ratnadvīpaṃ labdhāna ratna yuna gehamupāgameyā | kiṃ cāpi tatra sukha jīvati sārthavāho api du:khito manasi bhonti sa jñātisaṃgho ||15|| @077 emeva śūnyata vrajitva na ratnadvīpaṃ labdhāna dhyāna balaindriya bodhisattvo | [##65b.##] kiṃ cāpi nirvrti spr{1 ##Xyl.## spaśadebhinandamāno}śedabhinandamāno api sarvasattva du:khitā manasī bhavanti ||16|| ##A. 376. 15-377. 3.sqq.## abhyantare ya nagare nigame ca grāme kāmārtha vāṇiju yathāgami jānanāya | no cāpi tatra sthihatī na ca ratnadvīpe na ca geha mārgi kuśalo puna bhoti vijño ||17|| [##66a.##] tatha jñāna śrāvakavimukti sapratyayānāṃ sarvatra bhonti kuśalo vidubodhisattvo | no cāpi tatra sthihate na ca buddhajñāne na ca saṃskrte bhavati mārga vidū vidhijño ||18|| @078 yaṃ kāli maitri jagatī anubandhayitvā śūnyānimittapraṇidhī carate samādhiṃ | [##66b.##] asthānameva yadi nirvrti prāpaṇeyā athavāpi saṃskrti sa prajñapanāya śakya: ||19|| yatha nirmito puruṡa naiva{1 ##Xyl.## nova} adrśya{2 ##Xyl.## ^kāyo:}kāyā nāmena vā puna: sa prajñapanāya śakya: | tatha bodhisattva caramāṇu vimokṡadvāre nāmena va punassa pra{3 ##Xyl.## prajñayanāya}jñapanāya śakya: ||20|| yadi prcchamāna cari indriya bodhisattvo gambhīradharmaparidīpana no karoti | @079 [##67a.##] śūnyānimittaavivatiyabhūmidha{1 ##Xyl.## ^dharmāṃ}rmān na ca sūcatī na ca sa vyākrtu veditavyo ||21|| ##A. 379. 7-21.## arhantabhūmimapi pratyayabuddhabhūmau traidhātukaṃ na sprśate supināntare’pi | buddhāṃśca paśyati katheti jagasya dharmaṃ āvivartiyebhi ayu vyākrtu veditavya: ||22|| ##A. 380 10-381. 10.## [##67b.##] triyapāyaprā{2 ##Xyl.## prādmu}ptu supinasmi viditva sattva praṇidheti takṡa{3 ##Xyl.## takṡeṇa}ṇa apāya ucchoṡayeyaṃ | satyādhiṡṭhāna praśameti ca agniskandhaṃ avivartiyeti ayu vyākrtu vedita{4 ##Xyl. as in the preceding and the following versec##—veditavyo:}vya: ||23|| ##A. 381. 21-382. 21 sqq.## @080 bhūtagrahā vividhavyādhaya matryaloke satyādhiṡṭhāna praśameti hitānukampī [##68a.##] na ca tena manyanu papadyati nāpi mānaṃ avivartiyeti ayu vyākrtu veditavya: ||24|| ##A. 383. 17-384. 19.## bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmupāyakauśalyamīmāṃsāparivarto nāma viṃ{1 ##Xyl.## viṃśatima:}śatitama: || || athavāsya manyanu papadyati vyākrto’smi satyādhiṡṭhāna vividhāni samrdhyayanti | [##68b.##] yadi anya vyākrtaku manyati bodhisattvo jñātavya manyanasthito ayu alpabuddhi: ||1|| ##A. 385. 2.-386. 11.## @081 nāmādhaṡṭhāna puna māru upāgamitvā evaṃ vi{1 ##Xyl.## vidiṡyati}diśyati iyantava nāmadheyaṃ | mātā pitā ya anusaptamupaiti vāṃśo buddho yadā bhavi idantava nāmadheyaṃ ||2|| ##A. 386. 11-387. 3.## [##69a.##] dhutavrtta yādr{2 ##Xyl.## yānadrśu}śu sa bheṡyati yuktayogī pūrve’pi tubhya imi āsi guṇo va rūpā | yo eva śrutva abhimanyati bodhisattvo jñātavya māru paryutthita alpabuddhi: ||3|| ##A. 387. 3-391. 5.## pravivikta grāmanagare girikaṇḍarāṇi raṇyā viviktavanaprastha niṡevamā{3 ##Xyl.## ^māno}ṇo | [##69b.##] ātmānukarṡi parapaṃsayi bodhisattvo jñātavya māru paryutthita alpabuddhi: ||4|| ##A. 391. 5-14.## @082 grāme ca rāṡṭri nigame viharanti nityaṃ rahapratyayāni sprhatāṃ janayanti tatra | anyatra sattvaparipācanavodhiyuktā eṡo viveku kathito sugatātmajānāṃ ||5|| ##A. 391. 20-392. 6.## [##70a.##] yo pañcayojanaśate girikandareṡu vyāḍāvakī{1 ##Xyl.## ^kīrṇā}rṇa nivasedvahuvarṡako{2 ##Xyl.## koṭī}ṭī: | nā cā viveku imu jānati bodhisattvo saṃkīrṇa so viharate adhimānaprāpta: ||3|| ##A. 393. 14.## so ca jagārthamabhiyuktakabodhi{3 ##Xyl.## ^sattvāṃ}sattvān baladhyānaindriyavimokṡasamādhi{4 ##Xyl.## prāptāṃ}prāptān | @083 [##70b.##] abhimanyate na imi raṇyavivekacārī na vivekagocaru ayaṃ hi jinena ukto ||7|| ##A. 394. 1-395. 4. sqq. grāmānti yo viharate athavā araṇye dvayayānacittavigato ni{1 ##Xyl.## niyatāgrabodhiṃ}yato’grabodhiṃ | eṡo viveku jagadarthyabhiprasthitānāṃ ātmā kṡiṇoti tulayeya sa bodhisattvo ||8|| [##71a.##] bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ mārakarmaparivarto nāma {2 ##Xyl.## ekaviṃśatima:}ekaviṃśatitama: || || tasmāhu mānu nihanitvana paṇḍitena guruāśayena varabodhigaveṡamāṇā: | vaidyo va ātura{3 ##Xyl.## svarona}varoṇa cikitsanārthaṃ kalyāṇamitra bhajitavya atandritena ||1|| ##A. 396. 3-10.## @084 [##71b.##] buddhāya bodhivaraprasthitabodhisattvā kalyāṇamitra imi pāramitā nidiṡṭā: | te cānuśāsaka iyaṃ pratipattibhūmī duvikāraṇena anubudhyati buddhabodhiṃ ||2|| atikrāntanāgatajinā sthita ye diśāsū sarveṡu mārgu ayu pāramitā ananyo | [##72a.##] obhāsa ulka varabodhayi prasthitānāṃ āloka śāstri imi pāramitopadi(6)ṡṭā: ||3|| ##A. 396-397. 2. sqq.## yatha prajñapāramita śūnyatalakṡaṇena tathalakṡaṇāya imi jānati sarvadha{1 ##Xyl.## ^dharmāṃ}rmān | @085 śūnyānu lakṡaṇa prajñānayamāna {1 ##Xyl.## dharmāṃ}dharmān evaṃ carantu caratī sugatāna prajñāṃ ||4|| ##A. 399. 1-11.## āhārakāma parikalpayamāna sattvā: saṃsāri saktamanasassada saṃsaranti | [##72b.##] ahumahyadharma ubhi eti abhūtaśūnyā ākāśagaṇṭhi ayu ātmana baddha bāle ||5|| yatha śaṅkitena viṡasaṃjñata abhyupaiti no cāsya koṡṭhagatu so pi pātyate ca | emeva vālu pagato ahumahyaeṡo ahasaṃjñi jāyi mriya{2 ##Xyl.## ^mryate}te ca sadā abhūto ||6|| ##A. 399. 21-400 9.## @086 [##73a.##] yatha udgraho ta{1 ##Xyl.## katha}tha prakāśitu saṃkileśo vyodāna ukta ahumahyaanopalabdhi:{2 ##Xyl.## ^labdhi} | na hi atra kaści yo kli{3 ##Xyl.## klaṡyati}śyati śudhyate vā prajñāyapāramita badhyati bodhisattve ||7|| ##A. 400. 10-17.## yāvanta sattva nikhile iha jambudvīpe te sarvi bodhivaracitta {4 ##Xyl.## upadayitvā}upādayitvā | [##73b.##] dānaṃ daditva bahuvarṡasarhasra{5 ##Xyl.## ^koṭī}koṭī: sarvaṃ ca nāmayi janārtha nidāna bodhau ||8|| ##A. 401. 20-402. 6.## yaścaiva prajñavarapāramitābhiyukto divasaṃ pi antamaśa eka nuvartayeyā | kalapuṇya so na bhavatī iha dānaskandho tadatandritena sada osaritavya prajñā ||9|| ##A, 402 8-10.## @087 [##74a.##] caramāṇu prajñavarapāramitāya yogī mahatoṃ janeti karuṇāṃ na ca sattvasaṃjñā | tada bhonti sarvajagatī vidudakṡiṇīyā satataṃ amoghu paribhuñcati rāṡṭrapiṇḍaṃ ||10|| ##A. 402. 10-403. 16.## cirabuddhadevamanujān triapāyi sattvān {1 ##Xyl.## parimocitu}parimocituṃ ya iha icchati bodhisattvo | [##74b.##] prthu mārgu tīru upadarśayi sattvadhātau prajñāyapāramitayukta divā ca rātrau ||11|| ##A. 403. 16-404. 8.## puruṡo ya agru ratanasya alabdhapūrvo aparasmi kāli puna labdha bhaveya tuṡṭo | @088 saha labdha nāśayi pu{1 ##Xyl.## paṇopi}nopi pramādabhūto naśitva du:khi satataṃ ratanābhikāṅkṡī ||12|| ##A. 404. 8-17.## [##75a.##] emeva bodhivaraprathita ratnatulyo prajñāyapāramitayogu na{2 ##Xyl.## ṇaricitavyo} riñcitavyo | ratanaṃ va labdha grha{3 ##Xyl.## ^manu}māṇu prabhinnasattvo manu buddhayāti tvarito śivamabhyupaiti ||13|| ##A. 404. 17-405. 5. sqq.## bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ kalyāṇamitraparivarto nāma {4 ##Xyl.## dvāviṃśatibha:}dvāviṃśatitama: || || [##75b.##]udayāti sūryu vigatāśrumarīcimālā vidhamitva sarvatamasākulamandhakā{5 ##Xyl.## ^kārāṃ}raṃ | @089 avibhonti sarvakrmijātikapraṇibhūtā{1 ##Xyl.## ^bhūtāṃ}n sarvāṃśca tārakagaṇānapi candraābhāṃ ||1|| emeva prajñavarapārami{2 ^mitā}tāṃ caranto vidhamitva drṡṭigahanaṃ vidubodhisattvo | [##76a.##] abhibhonti sarvajagatī rahapratyayāṃśca śūnyānimittacarito prthubodhisattvo ||2|| ##A. 413. 13-16.## yatha rājaputra dhanadāyaku arthakāmo sarveṡu śreṡṭha bhavate abhigābhinīya:{3 ^nīyo:} | sa hi eṡa etarahi sattva pramocayāti prāgeva rājyasthitu bheṡyati paṭudharo ||3|| @090 [##76b.##] emeva prajñacarito vidubodhisattvo amrtasya dāyaku priyo’marumānuṡāṇāṃ | ayu eṡa ete hi sattvasukhābhiyukto prāgeva yāva sthitu bheṡyati dharmarā{1 ##Xyl.## ^rājyo}jo ||4|| ##A. 414. 3. sqq.## bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śakraparivartto nāma trayoviṃ{2 ##Xyl.## ^śatima:}śatitama: || [##77a.##] māro’pi tasmi samaye bhavate saśalyo śokātu du:khitu anantamano’lpasthāmā | diśadāha ulka kṡipate bhayadarśanārthaṃ kathameṡa dīnamanaso bhavi bodhisattvo ||1|| ##A. 416. 8-15.## yatha te bhavanti vidu āśayusaṃprayu{3 ##Xyl.## ^yukto}ktā divarātri prajñāvarapāramitārthadarśī | @091 [##77b.##] tada kāyacitta khagapakṡi sa tulyabhūtā avatāru so kutu {1 ##Xyl.## layiṡyati}labhiṡyati {2 ##Xyl.## krṡṭa^}krṡṇabandu: ||2|| kalahāvivādupagato gada bodhisattvo bhontī parasparaviruddhakaruṡṭaci{3 ##Xyl.## ^cittā}ttā: | tada māra tuṡṭu bhavatī paramaṃ udagro ubhi eti dūra bhaviṡyanti jināna jñāne ||3|| [##78a.##] ubhi eti dūri bhaviṡyanti piśācatulyā ubhi eti ātma kariṡyanti pratijñahāniṃ | duṡṭāna kṡāntivikalā na kuto’sti bodhi tada māru tuṡṭu bhavatī namucīsapakṡo ||4|| ##A. 420. 3-12.## @092 yo bodhisattva ayu vyākrtu vyākrtasmin citta pradūṡayi vivādu samārabheyyā | [##78b.##] yāvanti cittakṡaṇikākhiladoṡayuktā- stāvanta kalpa puna sannahitatavya bhonti ||5|| ##A. 420. 12-17.## atha tasyupadyati matīti aśobhanāti kṡāntīya pāramita bodhi sprśanti buddhā: | pratideśayāti puna āyati saṃvarāṇi apayāti vāsa iha śikṡati buddhadharme ||6|| [##79a.##] bhagavatyāṃ ratnaguṇasaṃcayagāthāyābhabhimānaparivartto nāma caturviṃśa{1 ##Xyl.## ^śatima:}titama: || | yo śikṡamāṇu na upaiti kahiṃci śikṡā ##A. 424. 1 sqq.## na ca śikṡakaṃ labhati nāpi ca śikṡadha{2 ##Xyl.## ^dharmāṃ}rmān | @093 śikṡā aśikṡa ubhayo avikalpamāno yo śikṡate sa iha śikṡati buddhadharme ||1|| [##79b.##] yo bodhisattva imu jānati eva śikṡāṃ na sa jātu śikṡavikalo bhavate duśīlye | arādhiteṡu iha śikṡati buddhadharmaṃ śikṡāti śikṡakuśalo ti nirupalambho ||2|| śikṡantu eva viduprajñaprabhāṅkarāṇāṃ notpadyate akuśalamapi ekacittaṃ | [##80a.##] sūrya vā gatiṃ nigacchati antarīkṡe raśmīgate na sthihate purato'ndhakāraṃ ||3|| ##A. 430. 16-21.## @094 prajñāyapāramitaśikṡitasaṃskrtānāṃ sarveṡa pāramita bhonti ha saṃgrhītā:{1 ##Xyl.## ^tā} | satkāyadrṡṭi yatha {2 ##Xyl.## ṡaṡṭi}ṡaṡṭi duve ca drṡṭī antargatāstatha mi pāramitā bhavanti ||4|| ##A 430. 21-431. 5.## [##80b.##]yatha jīvitendriyaniruddhiya kecidanyai bhontīti ruddha prthu indriya yāvadasti | emeva prajñacarite viduuttamānāṃ sarveta pāramita u{3 ##Xyl.## uktasaṃgrahītā}ktā tra saṃgrhītā: ||5|| ##A 431. 5-12.## ye cāpi śrāvakaguṇā tatha pratyayānāṃ sarveṡa bhonti vidu śikṡitu bodhisattvā: | [##81a.##] no cāpi tatra sthihatā na sprheti teṡāṃ ayu śikṡitavyami{4 ##Xyl.## neti}ti śikṡata etamarthaṃ ||6|| ##A 432. 16-433. 18.## @095 bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śikṡāparivarto nāma pañcaviṃśa{1 ^śatima:}titama: || avivartiyasya varabodhayi prasthitasya yo cittapādu anumodatu āśayena | [##81b.##] trisahasra{2 ##Xyl.## ^srāsaru ##vide Tib.##} meru tulayitva siyā pramāṇo na tveva tasya kuśalasya numodanāye ||1|| ##A 435. 14-436. 8.## yāvanta sattva kuśalārthika mokṡa{3 ##Xyl.## ^kāmā}kāmā: sarveṡu bhonti anumoditu puṇya{4 ##Xyl.## ^rāśi}rāśi: | sattvarthi te jinaguṇānanta prāpuṇitvā dāsyanti dharma yagatī du:khasaṃkṡayāye ||2|| @096 [##82a.##] yo bodhisattva avikalpaku sarvadharmān śūnyānimitta parijānati niṡprapañcān | na ca prajña bodhi parieṡati āśayena so yukta prajñavarapāramitāya yogī ||3|| ākāśadhātugaganasya siyā virodho na hi tena tasya kutu kenaci{1 ##Xyl.## kenavideṡa}deṡaṃ prāptā | [##82b.##] emeva prajñacarito vidubodhisattvo {2 ##Xyl.## abhyovakāśa}abhyāvakāśasadrśā upaśāntacārī ||4|| ##A 441. 9-15.## yatha māyakārapuruṡasya na eva bhonti te śiṡya māṃ janata so cakaronti kāryaṃ | paśyanti taṃ vividhakāryanidarśayantaṃ na ca tasya kāyu na pi citta na nāmadheyaṃ ||5|| ##A 441. 15. sqq.## @097 [##83a.##] emeva prajñacarite na kadāci bhonti buddhitva bodhi jagatī parimocayitvā | ātmopapattivivi{1 ##Xyl.## ^dhākriyasaṃprayogāṃ}dhakriyasaṃprayogaṃ darśeti māyasadrśo na vikalpacārī ||6|| yatha buddha{2 ##Xyl.## buddhi} nirmita karoti ca buddhakāryaṃ na ca tasyupadyati mado karamāṇu kiṃcit | [##83b.##] emeva prajñacarito vidubodhisattvo darśeti sarvakriya nirmitamāyatulyaṃ ||7|| ##A 442.14-443. 6.## palagaṇḍadakṡavidunā krtu dāruyantro puruṡestritulya sa kāroti ha sarvakāryaṃ | emeva prajñacarito vidubodhisatvo jñānena sarvakriya kurvati nirvikalpo ||8|| ##A 443. 8-13## @098 [##84a.##] bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ māyopamaparivarto nāma ṡaḍviṃ{1 ##Xyl.## ^śatima:}śatitama: || || evaṃ carantu vidunā prthudevasaṅghā: krtaañcalīpuṭapraṇamyanamasyayanti | buddhā pi yāvata daśaddiśi lokadhātau guṇavarṇamālaparikīrtana kurvayantī ||1|| ##A 446. 19-447. 13.## [##84.b##] yāvanti gaṅganadi vālisame hi kṡetre sattvā ta{2 ##Xyl.## tva} sarvi parikalpa bhaveyu mārā: | ekaika roma puna tāntaka nirmiṇe{3 ##Xyl.## nirmineya}yā sarve na śakya {4 ##Xyl.## karaṇa}karaṇe vidu{5 ##Xyl.## antarāyāṃ}antarāyaṃ ||2|| ##A 447. 13-448. 10## @099 catu kāraṇehi balavā{1 ##Xyl.## ^vāṃ}n vidubodhisattvo bhavate dudharṡu catumāra asaprakamyo | [##85a.##] śūnyāvihāri bhavate na ca sattvatyāgī yatha vādi sattva karuṇā{2 ##Xyl.## karuṇa}sugatādhi{3 ##Xyl.## ^āvasthāna:}ṡṭhāna: ||3|| ##A 448. 10-449. 19.sqq## yo bodhisattva adhibhucyati bhāṡyamāṇāṃ ima prajñapāramita māta tathāgatānāṃ | pratipatti{4 ##Xyl.## ^ya}yā ca abhiyucyati āśayena sarvajñatāya abhiprasthitu veditavyo ||4|| ##A 452. 9-453. 5.## [##85b.##] na ca dharmadhātutathatāya upaiti sthānaṃ bhavatī yathānasthita so laghuantarīkṡe | vidyādharo va apulaṃ bhuvanābhiprāyā khagu kāluhīna druma mantrabalādhiṡṭhāno ||5|| ##A. 453. 10- 454. 13. sqq.## @100 evaṃ carantu vidupaṇḍitu bodhisattvo na ca budhyakaṃ labhati nāpi ca buddhadha{1 ##Xyl.## ^dharmāṃ}rmān | [##86a.##] na ca deśikaṃ na pi ca paśyaka dharmatāyāṃ śāntaiṡiṇāmayu vihāra guṇe ratānāṃ ||6|| yāvanta śrāvakavihāra sapratyayānāṃ śāntāsamādhipraśame sukhasaṃpra{2 ##Xyl.## ^yuktā}yuktā: | arhāvimokṡa sthapayitva tathāgatānāṃ sarveṡu agrayu vihāru niruttaraśca ||7|| ##A 455. 13-456. 6.## [##86b.##] ākāśa pakṡi viharāti na co patāti dakamadhya matsya viharāti na co marātī | @101 emeva dhyānabalapāragu bodhisattvo śūnyāvihāri na ca nirvrti prāpuṇātī ||8|| yo sarvasattvaguṇaagratu gantakāmo agraṃ sprśeya paramāddhutabuddhajñānaṃ | [##87 a.##] agraṃ dadeya varauttamadharmadānaṃ imu agru sevatu vihāru hitaṃkarāṇāṃ ||9|| ##A 456. 6-12.## bhagavatyāṃ rutnaguṇasaṃcayagāthāyāṃ sāraparivartto nāma sapta{1 ##Xyl.## saptaviṃśatima:}viṃśatitama: || yāvanta śikṡa paridīpita nāyakena sarveṡa śikṡa ayu agru niruttarā ca | [##87 b.##] ya: sarvaśikṡavidu icchati pāragantu imu prajñapāramita śikṡati buddhaśikṡāṃ ||1|| ##A 466. 2-9 sqq.## @102 agraṃ nidhāna ayu uttamadharmakośa buddhāna gotrajananaṃ sukhamaukhyagañjo | atikrānta nāgatadaśadiśi lokanāthā itu te prasūta na ca kṡīyati dharmadhātu: ||2|| ##A 461. 11,12 sqq.## [##88 a.##] yāvanta vrkṡaphalapuṡpavanaspatīyā sarve ca medini samudgata prādurbhūtā: | na ca medinī kṡayamupaiti na cāpi vrddhi na ca khidyatī na parihāyaki nirvikalpā{1 ##Xyl.## ^lpā:} ||3|| yāvanta buddhasamaśrāvaka pratyayāśca marutaśca sarvajagatī sukhasaukhyadharmā: | @103 sarveti prajñavarapāramitā prasūtā na ca kṡīyate na ca vardhati jātu prajñā ||4|| [##88 b.##] yāvanta sattva mrdumadhyamukrṡṭa loke sarve avidyaprabhavā sugatena uktā: | sāmagripratyayu pravartati du:khayantro na ca yantra kṡīyati avidya na cāpi vrddhi: ||5|| yāvanti jñānanayadvāra upāyamūlā: sarveti prajñavarapāramitāprasūtā: | [##89 a.##] sāmagripratyaya pravartati jñānayantro na ca prajñapāramita vardhati hīyate vā ||6|| @104 yo tū pratītyasamutpādu anuddhavāye imu pra{1 ##Xyl.## prajña:}jña akṡayata budhyati bodhisattvo | [##89 a.##] so sūrya abhrapaṭale yatha muktaraśmī vidhamitva vidyapaṭalaṃ bhavate svayaṃbhū: ||7|| ##A 469. 7 sqq.## bhagavatyāṃ ratnaguṇarsacayagāthāyāmavakīrṇakusumaparivarto nāmāṡṭāviṃśa{2 ##Xyl.## ^śātabha:}titama: || caturbhī ca dhyāna viharanti mahānu{3 ##Xyl.## ^bhāvo}bhāvā na ca ālayo na pi ca niśrayu kurvayātī | [##90 a.##] api kho panāśrayu ime catudhyānasāṅgā bheṡyanti bodhivarauttamaprāpuṇāyā ||1|| dhyāne sthito’tra bhavatī varaprajñalābhī ārūpyarūpi ca samādhi catasra śreṡṭhā | @105 upakāribhūta imi dhyāna varāgrabodhau na punāsra{1 ##Xyl.## ^vākṡapi}vākṡayi sa śikṡati bodhisattvo ||2|| [##90 b.##] āścaryamaddhutamidaṃ guṇasaṃcayānāṃ dhyāne samādhi viharanti nimitta nāsti | tatra sthitāna yadi bhajyati ātmabhāvo puna kāmadhātu upapadyati yathābhi{2 ##Xyl.## ^bhiprāyā}prāyā: ||3|| yatha jambudvīpakamanuṡya alabdhapūrvā: divi devauttamapurā anuprāpuṇeyā | [##91 a.##]paśyitva te viṡaya tatra parigrhītā punarāgameya na ca niśrayu tatra kuryāt ||4|| @106 evamete guṇadharā varabodhisattvā dhyāne samādhi viharitva prayuktayogī | [##91 b.##] puna kāmadhātusthita bhonti anopaliptā {1 ##Compare Uttaratantra, transl. p.##}padmeva vāriṇi aniśrita bāladharme ||5|| anyatra sattvaparipācana kṡetraśodhī paripūraṇārtha imi pāramitā mahātmā | arūpyadhātuupapatti na prārthayantī yatraha bodhiguṇapāramitāna hāni ||6|| [##92 a.##] yatha kaścideva puruṡo ratanaṃ nidhānaṃ{2 ##Xyl.## ^dhānāṃ} labdhā tu tatra sprhabuddhi na saṃjenayyā | ekāki so puna grhītva parasmi kāle grhṇitva geha praviśitva na bhonti lubdho ||7|| @107 emeva dhyāna catureva samādhiśāntāṃ labdhāna pretisukhadā vidubodhisattvā: | [##92 b.##] avasrrjya dhyānasukhaprītisamādhilabhaṃ puna kāmadhātu praviśanti jagānukampī ||8|| yadi bodhisattva viharāti samadhidhyāne rahapratyayāni sprhabuddhi {1 ##Xyl.## ta}na saṃjaneyā | asamāhito bhavati uddhatakṡiptacitto parihīnabuddhi{2 ##Xyl.## ^guṇā}guṇa nāvika bhinnabhāvo ||9|| [##93 a.## kiṃ cāpi rūpamapi śabda tathaiva gandho rasasparśa kāmaguṇa pañca bhiyukta bhotī | rahapratyayānavigato nandabodhisattvo satataṃ samāhitu prajāyitavya śūro ||10|| @108 parasattva{1 ##Xyl.## puṅgala}pudgalanidānaviśuddhasattvā vicaranti vīryavarapāramitābhi{2 ##Xyl.## ^yuktā}yuktā: | [##93.b##] yatha kumbhadāsi avaśāvaśabhartrkasya tatha sarva vaśatāmupayānti dhīrā: ||11|| na ca svāmikasya prativākyu dadāti dāsī ākruṡṭu cāpi athavā sa ta{3 ##Xyl.## datāḍi}ḍāti tāvā ekānta trastamanasā sa bhayābhibhūtā māmeva so anuṡadhiṡyati kāraṇena ||12|| [##94 a.##] emeva vodhivaraprasthitu bodhisattvo tiṡṭheya sarvajagatī yatha preṡyabhūto | anubodhi āgamu guṇāna ca pāripūrī trṇa agni kāṡṭhaprabhavo {4 ##Xyl.## dahanetameva}dahate tameva ||13|| @109 avasrjya ātmasugatāṃ parasattvakārye abhiyukta rātridiva niṡprtikāṅkṡacitto | [##94 b.##] māteva ekasutake paricāryamāṇe adhyāśaye na parikhinna avasthiteti ||14|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ anugamaparivarto nāma {2 ##Xyl.## ekūnatriṃśatima:}ekonatriṃśatitama: || yo bodhisattva cirasaṃsaraṇābhiprāyo sattvārtha kṡetrapariśodhanayuktayogī | [##95 a.##] na ca khedabuddhi {3 ##Xyl.## anumātra}aṇumātra upādayātī so vīryapāramitayukta atandritaśca ||1|| @110 avikalpakoṭigaṇaye’vidubodhisattvo cirasaṃjñabodhisamudānaya tena du:khe | ciradu:kha bheṡyati samācaramāṇu dharmaṃ na vīrya{1 ##Xyl.## cīryapāramita^}paramitahīna kusīdarūpo ||2|| [##95 b##] prathamaṃ upādu varabodhayi cittapādo so vā anuttaraśivāmanuprāpuṇeyā | rātridivaikamanasā tamadhiṡṭhiheyā ārambhavīryu vidupaṇḍitu veditavyo ||3|| sa ci kaścideva vadayeya sumeruśailaṃ bhinditva paśca adhigamyasi agrabodhiṃ | [##96 a.##] sa ci khedabuddhi kurute ca pramādabaddho kausīdya{2 ##Xyl.## ^prapta}prāpta bhavate tada bodhisattvo ||4|| @111 atha tasyupadyati matī kimutālpamātraṃ kṡaṇamātra bhasma nayatī vilayaṃ sumeruṃ | ārambhavīrya bhavate vidubodhisattvo na cireṇa bodhivara {1 ##Xyl.## lapsati}lapsyati nāyakānāṃ ||5|| [##96 b.##] sa ci kāyacittamanasā ca parākrameyyā paripācayitva jagatī kariṡyāmi arthaṃ | kausīdyaprāpta bhavatī sthitu ātmasaṃjñai: nai{2. ##Xyl.## nairātma^ ##Compare Tib.##}rātyabhāvanavidūri nabhaṃ va {3 ##Xyl.## bhūme}bhūme: ||6|| yasminna kāyu na pi citta na sattvasaṃjñā saṃjñāvivarti sthitu advayadharmacārī | @112 [##97 a.##] ayu vīryapāramita ukta hitaṃkareṇa ākāṅkṡa{1 ##Xyl.## ^māna}māṇa śivamacyuta agrabodhiṃ ||7|| puruṡaṃ śruṇitva vacanaṃ parato duruktaṃ paritoṡayāti susukhaṃ vidubodhisattvo | kī bhāṡate ka śrṇu{2 ##Xyl.## srṇute}te kutu kasya kena so yukta kṡāntivarapāramitāya vijño ||8|| [##97b.##] so bodhisattvu kṡamate guṇadharmayukto yaścaiva ratnabharitaṃ trisahasra dadyāt | buddhāna lokavidunārhatapratyayānāṃ kalapuṇya so na bhavate iha dānuskandhe ||9|| @113 kṡāntīsthitasya pariśu{1 ##Xyl.## ^śudhyati}dhyati ātmabhāvo dvātriṃśalakṡaṇaprabhāva anantapāro | [##98 a.##] sattvāna śūnyavaradharma niśāmayātī priyu bhonti sarvajagatī kṡamamāṇu vi{2 ##Xyl.## vijño:}jño ||10|| sa ci kaści candanapuṭaṃ grahiyāna sattvo abhyokireya gurupremata bodhisattvaṃ | dvitīyo’pi agni sakale śirasi kṡipeyā ubhayatra tulyu manu tena upāditavyo ||11|| [##98 b.##] evaṃ kṡamitva vidupaṇḍitu bodhisattvo tāṃ cittapādu pariṇāmayi agrabodhau | yāvanti kṡānti rahapratyayasattvadhāto: {3 ##Xyl.## āvabhoti}abhibhoti sarvajagatī kṡamamāṇu {4 ##Xyl.## śūrā}śūra: ||12|| @114 kṡamamāṇu eva puna citta upāditavyo narakeṡu ti{1 ##Xyl.## tīrya^}ryayamaloki anekadu:khā | [##99 a.##] anubhūya kāmaguṇahetu akāmakārā: kasmāhu adya na kṡameya nidāna bodhau ||13|| kaśadaṇḍaśastravadhabandhatatāḍanāśca {2 ##Xyl.## śiracceda^}śiraśchedakarṇacaraṇākaranāsacchedā: [##99 b.##] yāvanti du:kha jagatī ahu tatsahāmi kṡāntīya pāramita tiṡṭhati bodhisattvo ||14|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sadāpraruditaparivarto nāma triṃśattama: || śīlena udgata bhavanti {3 ##Xyl.## samā^}śamābhikāṃkṡī sthita gocare daśabalāna akhaṇḍaśīlā: | @115 [##100 a.##] yāvanti saṃvarakriya anuvartayanti tāṃ sarvasattvahita bodhayi nāmayanti ||1|| sa ci pratyayāna rahabodhi sprhāṃ janeti du:śīla bhoti viduṡāṃ tatha chidracārī | atha bodhi uttamaśivāṃ pariṇāmayantī sthitu śīlapāramita kāma{1 ##Xyl.## ^guṇepi}guṇebhi yukto ||2|| [##100 b.##] yo dharma vodhiguṇa āgamu sūratānāṃ so śīlu arthu guṇadharmasamanvi{2 ##Xyl.## ^ndhitānāṃ}tānāṃ | yo dharma bodhiguṇahāni hitaṃkarāṇāṃ du:śīlatā ayu prakāśitu nāyakena ||3|| @116 yadi pañca kāmaguṇa bhuñjati bodhisattvo buddhaṃ ca dharma śaraṇāgatu āryasaṃghaṃ | [##101 ā#] sarvajñatā ca manasī bhaviṡyāmi {1 ##Xyl.## buddhā}buddho sthitu śīlapāramita vedayitavya vijño ||4|| yadi kalpakoṭi daśabhī kuśalai:{2 ##Xyl.## pathebhi:śca^}pathebhi- ścaramāṇu pratyayara{3 ##Xyl.## ^rahitva^}hatvasprhāṃ janeti | tada khaṇḍaśīlu bhavate api cchidraśīlo pārājiko gurutaro ayu cittapādo ||5|| [##101 b##] rakṡantu śīla pariṇāmayi agrabodhiṃ na ca tena manyati na ātmana karṡayeyā | ahusaṃjñatā ca parivarjita sattvasaṃjñā sthitu śīlapāramita ucyati bodhisattvo ||6|| @117 yadi bodhisattva caramāṇu jināna mārge imi śīla{1 ##Xyl.## ^vāṇimi}vānimi du:śīla karoti sattvān | [##102 ā#] nānātvasaṃjñapasrto paramaṃ du:śīlo api cchidraśīlu na tu so pariśuddhaśīlo ||7|| yasyo asti ahasaṃjña na sattvasaṃjñā saṃjñāvirāgu krtu tasya asaṃvaro’sti | yasyo na saṃvari asaṃvari manyanāsti ayu śīlasaṃvaru prakāśitu nāyakena ||8|| [##102 b##] yo eva śīlasamanvā{2 ##Xyl.## ndhāgatu}gatu niṡprapañco anapekṡako bhavati sarvapriyāpriyeṡu | śirahastapāda tyajamāna adīnacitto sarvāstityāgi bhavate satataṃ alīno ||9|| @118 jñātvā ca dharmaprakrtīṃ vaśikānirātmyaṃ ātmāna {1 ##Xyl.## māsa}māṃsa tyaja{2 ##Xyl.## māṇu}mānu adīnacitto | [##103ā#] prāgeva vastu {3 ##Xyl.## tada ##vide Tib.##}yadi vā hiraṇā tyajeyā {4 ##Xyl.## āsthā^} asthānameta yadi matsari so kareyā ||10|| ahasaṃjña{5 ##Xyl.## ^tastusamatā}vastumamatā bhavate ca rāgo kutu tyāgabuddhi bhaviṡyati sā muhānāṃ | mātsarya preta bhavate upapadyayāto athavā manuṡya tada bhoti daridrabhūto ||11|| [##103 b##] tada bodhisattva imi jñātva daridrasattvān dānādhimukta bhavatī sada muktatyāgī | @119 catvāri dvīpi samalaṃkrtu {1 ##Xyl.##kheṭātulyāṃ}kheṭatulyaṃ dattvā udagra bhavate na hi dvīpalabdho ||12|| dānaṃ daditva vidupaṇḍitu bodhisattvo yāvasti sattva tribhave samanvā{2 ##Xyl.## ^ndhā^}haritvā | [##104 ā#] sarveṡu teṡu bhavate ayu dattadānaṃ taṃ cāgrabodhi pariṇāmayate jagārthe ||13|| na ca vastuniśrayu karoti daditva dānaṃ vidupāku nai{3 ##Xyl.## ṇava}va pratikāṃkṡati so kadācit | evaṃ tyajitva bhavate vidu sarvatyāgī alpaṃ tyajitva bhavate bahu aprameyaṃ ||14|| @120 yāvanta sattva tribhave nikhilena astī te sarvi dāna dadayanti ananta{1 ##Xyl.## ^kalpāṃ}kalpān | [##104 b##] buddhānu lokavidunārhatapratyayānāṃ yāvanti śrāvakagaṇātparikalpasthāne ||15|| yaśco upāyakuśalo vidubodhisattvo teṡāṃ sa puṇyakriyavastvanumodayitvā | sattvārtha agravarabodhayi nāmadheyā {2 avibhonti}abhibhoti sarvajagatī pariṇāmayukto ||16|| [##105 ā#] kācasya vāmaṇina rāśi bhiyā mahatto vaiḍūryaratna abhibhoti sa sarva eko | emeva sarvajagatī prthudānaskandho {1 ##Xyl.## ^kalpāṃ}abhibhoti sarva pariṇāmaku bodhisattvo ||17|| @121 yadi bodhisattva dadamāna jagasya dānaṃ mamatā na tatra karayenna ca vastuprema | [##105 b##]tatu vardhate kuśalamūla mahānubhāvo candro va nabhraprabhamaṇḍalu śuklapakṡe ||18|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ dharmodgataparivarto nāma ekatriṃ{1 ##Xyl.## ^śatima:}śattama: || dānena pretagati {2 ##Xyl.## cchindati}chindati bodhisattvo dāridrayaṃ ca {3 ##Xyl.## cchinatī}chinatī tatha sarvakle{4 ##Xyl.## ^śāt}śān | [##106 ā#] bhogāṃśca nantavipu{5 ##Xyl.## ^lāṃ}lān labhate caranto dānena sattva paripācayi {6 ##Xyl.## kicchraprāptāṃ}krcchraprāptān ||1|| @122 śīlena tīryagati varjayi nekarūpāṃ aṡṭau ca akṡaṇa kṡaṇāṃ labhate sa nityaṃ | kṡāntīya rūpa labhate paramaṃ udāraṃ suvarṇacchavī priyu jagasya udīkṡaṇīyo ||2|| [##106##] vīryeṇa śuklaguṇa hāni na abhyupaiti jñānaṃ ananta labhate jinakośagañja | dhyānena kāmaguṇa utsrjate jugu{1 ##Xyl.## ^psyāṃ}psyān vidyā abhijña abhinirharate samādhiṃ ||3|| prajñāya dharmaprakrtī parijānayitvā traidhātukānta samatikramate apāyāṃ [##107 ā#]vartitva cakra{2 ##Xyl.## ^ratana}ratanaṃ puruṡarṡabhāṇāṃ deśeti dharma jagatī du:khasaṃkṡayāye ||4|| @123 paripūrayitva imi dharma sa bodhisattvo api kṡetraśuddhi parigrhṇati sattvaśuddhiṃ | api buddhavaṃśaṃ parigrhṇati dharmavaṃśaṃ tatha saṃghavaṃśaṃ parigrhṇati sarva{1 ##Xyl.## ^dharmāṃ}dharmān ||5|| [##107 b##] vaidyottamo jagati rogacikitsakārī prajñopadeśa kathito ayu bodhimārgo | nāmena ratnaguṇasaṃcaya bodhimārga: taṃ sarvasattva imu mārganu{2 ##Xyl.## ^prapta^}prāptavanti ||6|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ {3 ##Xyl.## parindanā^}parīndanāparivarto nāma dvātriṃ{4 ##Xyl.## ^śatima:}śattama: || [##108 ā#] lokaṃ prāpayituṃ sukhena padavīṃ saṃpaddvayāvāhinīṃ kāruṇyāhitacetasā bhagavatā buddhena saṃdīpitaṃ | @124 śrutvā te’khila{1##Xyl.## ^dharmatāninayaṃ}dharmatattvanilayaṃ sūtraṃ samādānato gatvā sthānamaharniśaṃ nijamalaṃ dhyāyantu ye’bhyāgatā: ||1|| [##108 b##] kāle’smin bahudrṡṭi{2 ##Acc. to Tib.## bahudu:kha^}saṃkulakalī pāṭhe’pi dūraṃgate gāthābhedamanekapustakagataṃ drṡṭvādhunā nyāyata: | kūpaṃ vādigajendrakumbhadalane bhadreṇa yā śodhitā lokārthaṃ hariṇā mayā suvihitā{3 ##Xyl.## ^hitau} smeyaṃ {4 ##Xyl.## buddhairgr^}budhairgrhyatām ||2|| @125 [##109 ā#] āryāṡṭa{1 ##Xyl.## ^sahasrikāyāṃ}sāhasrikāyā {2 ##Xyl.## bhagavatyāṃ}bhagavatyā: prajñāpāramitāyā: parivartānusāreṇa bhagavatī ratnaguṇasaṃcaya{3 ##Xyl.## ^gāthāyāṃ}gāthā samā{4 ##Xyl.## samāpta:}ptā ||